SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रश्नः 265 मध्यानिलगतिकृत कार्य घ्राणेन्द्रियमविषाकुरुते । दोषगत्या तद्विषयमविषयीकुरुते । गन्धवतो पृथिवी। मधुमाधवसमयोचित मधुररसोऽरिष्टरोगहारकः । मधुश्च माधवश्च वासन्तिकावृतू । द्वितीय भूतोद्भवस्वादुरसक्रमातिकमाद्विरसो भवति । तद्रसश्चरमधातुपोषकः । तजन्यगुणो विकारकः।। जलमलं अजलजम्बुलं विभाति । यावत्सारविकार निवर्त्यनिवर्तका निवर्तन्ते । तज्जन्यान्यजन्यश्वयथुजन्यमरिष्टसूचकम् । अन्नाद्यनद्यमतिसारसरणं गतायुझपकम् । अनामसार विगतिर्यत्रान्तकालमयात्मिका । कषायरसनिभं आम्लगात्रभूरुहे11 । अविषयविषयानुभव: तत्कार्यनाशकः । साध्यासाध्यज्ञानपूर्विका चिकित्सा । सारविषये विधिज्ञं पण्डितमभिमन्येत । अप्रमत्तश्चिकित्सायाम् । असाध्यात्स्याज्याः। 1 गतकृत---AC. मविषयं कुरुते---B. 3 माधवसंयोजि-AC. 4 द्वितृतीय-B. 5 अजलजम्बुला-A&C. विकारा इति सुपठम्. निवर्तकेन-A&&C. दन्याद्य-A&B&C. 9 अनायासार-A&C. अनायसार--B. 10 कालमयापिका-A. 11 नैतत् A.C. कोशयोरस्ति. 12 नुभवातू-B. 13 कार्या स्वचिकित्सा-A.C. 14 साध्यावषये इति सुपाठः. AYURVEDA 31 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy