SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 आयुर्वेदसूत्र ANWwwwwwwwwwwww साध्येषु प्रवर्तयेत् । परोपकारः पुण्याय भवति । ताश्च वर्तकाः । एवमनामपालनं कुर्यात् । पवनामृतपूरितपूतधातुबद्रसाश्च निवर्तकाः । भूतधातुशोषकत्वजन्यान्यहे तुकामयास्संसाध्याः । यावदजीर्णानुभवकालो यावदामहतानलस्तावत्कालं ज्वरो निवर्तते। आममेवानलविकारकारकम् । आमेनाहतोऽनलो पहिरुज्ज्वलयन् ज्वरयति । यावत्समये सभयो नियामकः । अजीर्णारिष्टारोचकश्वयथ्चतिसाराधीनसर्चेन्द्रियविना शास्ते दृश्यन्ते । यत्रस्था ये रसा रसाग्विरसनात् द्रव्यं द्रव्यान्तरं विभाति । शोभा प्रभेषजम् । प्रीष्मोत्थितरसा आकाशावकाशपवनगमनात्पञ्चपवनानिरीक्षणात् गगनानिलगुणकषायतिक्तरसावष्टम्भविकारकारकाः। पवनगतात्प्रयत्नच्युताद्यद्भूतशोषास्तद्रसानपहरन् तद्विर सस्तनिवर्तकः । आद्याविभूतोद्भवशब्दश्शब्दान्तरं श्रूयते । एकमनकं भाति । 1 निवर्तका इति सुपाठः. * हेलजन्यहेनु-C. ३ पञ्चपवनपश्चानिरीक्षणात्-C. me For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy