________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
266
आयुर्वेदसूत्र
ANWwwwwwwwwwwww
साध्येषु प्रवर्तयेत् । परोपकारः पुण्याय भवति । ताश्च वर्तकाः । एवमनामपालनं कुर्यात् । पवनामृतपूरितपूतधातुबद्रसाश्च निवर्तकाः । भूतधातुशोषकत्वजन्यान्यहे तुकामयास्संसाध्याः । यावदजीर्णानुभवकालो यावदामहतानलस्तावत्कालं
ज्वरो निवर्तते। आममेवानलविकारकारकम् । आमेनाहतोऽनलो पहिरुज्ज्वलयन् ज्वरयति । यावत्समये सभयो नियामकः । अजीर्णारिष्टारोचकश्वयथ्चतिसाराधीनसर्चेन्द्रियविना
शास्ते दृश्यन्ते । यत्रस्था ये रसा रसाग्विरसनात् द्रव्यं द्रव्यान्तरं
विभाति । शोभा प्रभेषजम् । प्रीष्मोत्थितरसा आकाशावकाशपवनगमनात्पञ्चपवनानिरीक्षणात् गगनानिलगुणकषायतिक्तरसावष्टम्भविकारकारकाः। पवनगतात्प्रयत्नच्युताद्यद्भूतशोषास्तद्रसानपहरन् तद्विर
सस्तनिवर्तकः । आद्याविभूतोद्भवशब्दश्शब्दान्तरं श्रूयते । एकमनकं भाति । 1 निवर्तका इति सुपाठः. * हेलजन्यहेनु-C. ३ पञ्चपवनपश्चानिरीक्षणात्-C.
me
For Private And Personal Use Only