________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रयोदशः प्रेश्न:.
289
जातिदेशकालव्यवाहतानामध्यानन्तर्य स्मृतिसंस्कार
योरेकरूपत्वात्। तासामनादित्वं चाशिषो नित्यत्वात् । हेतुफलाश्रयालम्बनः सङ्गहीतत्वात् तेषमभावे तदभावः। अतीतानागतं स्वरूपतोऽस्त्यध्वभेदात् धर्माणाम्। ते व्यक्तसूक्ष्मा गुणात्मानः। परिणामैकत्वात् वस्तुतत्वम् । वस्तुसाम्ये चित्तभेदात् तयोर्विविक्तः पन्थाः । न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ।। तदुपरागापेक्षित्वात् चित्तस्य वस्तु माताज्ञातम् । ५१ सदा शाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्थापरिणामित्वात्। ७२ न तत्स्वभासं दृश्यत्वात् । एकसमये चोभयानवधारणम् । चित्तान्तरदृश्ये बुद्धरतिप्रसङ्गः स्मृतिसङ्करश्च । चितेरप्रतिसङ्कमायाः तदाकारतापत्तौ स्वबुद्धिसंवेदनं। ७६
इत्यायुर्वेदसूत्रे द्वादशः प्रश्नः
अथ त्रयोदशः प्रश्नः
धातुशोषककर्मानेकविषयककार्यजन्यमन्दानलप्रयुक्त सि. रापथगतदोषगतप्रतिबन्धकयावद्धातुविकारकारकया
स्क्रिमिगतदोषवृद्धिक्षयः क्षयः । तन्निवर्तकपोषकद्रव्यं तत्र भेषजम् । AYURVEDA
37
For Private And Personal Use Only