SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 290 www.kobatirth.org आयुर्वेदसू लक्षणान्यपि तथा । योग्यैस्तच निवर्तयेत् । मनेकहेतुकद्रव्यमनेक कार्यकृत् । अनामपालनं कुर्यात् । आमं हि सर्वरोगाणाम् । Acharya Shri Kailassagarsuri Gyanmandir आदि भूतमाह ब्रह्मा । गन्धगुणभूयिष्ठ पार्थिवद्रव्यावयवादिकरसविरसद्रव्यावनजन्यामपित्तविषयक्रिमिग्रस्त सिराविकार- रसासृधातुविकारा अत्र दृश्यन्ते । रसविरसवद्रव्यादनाजीर्णजन्यामज्वरे लङ्घनं विशोषकद्र व्यं च तत्र भेषजम् । तच्छोफपाण्ड्डामयातिसाराशैसि कुष्ठरक्तपित्तमेहविकारा श्यन्ते । अनेक रोगानुगतो बहुरोगपुरोगमः । इतिहेतुकं षड्रसविरसद्रव्यं यथायोगं धातुनाशकृत् । रसो ह्यसृक् । रसो वै सः । रसं हैवायं लब्ध्वाऽऽनन्दी भवति । 1 शुक्ले स्वादु | मज्जाssम्लम् । अस्थि लवणम् । मेदः तिक्तम् । मांखे ऊषणम् । कषायरसाः रसासृग्धातुपोषकाः । रसास्वादु | मांसमाम्लं । मेदो लवणम् । अस्थि तितम् | मज्जोषणम् । शुक्लं कषायरसः विरसः । विरसा रसासृग्धातुनाशकाः । ये ये रसास्तद्भूतजातास्ते तत्तद्भूतपोषकाः । रसोपरसलोहादिनाधारमहा रसात्पञ्चभूतात्मकाः ये ये महारसा: महारोगनिवर्तकास्तत्तत्कृतिविषयकरसा जारणाभावनात्मकाः । For Private And Personal Use Only ४ ५ ९ १० ११ १२ १३ १५ १६ १७
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy