________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
त्रयोदशः प्रश्नः
201
नाजारितं रसं मारयेत् । जारिता रसा आरोग्यभक्तिमुक्तिप्रदायकाः । सोमरसास्सपित्तास्सविषाः पाकीकृता रसासृङमांसगामपित्तज्वरानुगत पवनपित्तविभ्रमतन्द्रारुग्दाहदोषप्रजागरोपनियतकाः।
२० मृतलोहामृतं सपाकीकृताशुद्धरसाः मेदोस्थिगतवि. कारानुसरितपवनपित्तद्वन्द्वहेतुकरसा जीर्णाजन्यामपित्तविषक्रिमिकण्ठकुब्जसिताङ्गकर्णिकरक्तजिह्वातले
तन्द्रादाहशोषप्रकोपनिवर्तकाः । यावन्द्वन्धपवनाजीर्णजन्यामविकारकवचनदोषा यावद्धः हिईश्यन्ते, याबद्गन्धेतराजीर्णजन्यामविकारपित्तदोषा यावद्देहे प्रभवन्ति, यावद्गन्धपवनाजीर्णजन्यामविकारपित्तजनकदोषाः यावद्वहिः प्रदृश्यन्ते; ताव गन्धविशेषाशानं दोषत्रयपूरितहेतुकाजीर्णजन्यामपवनविकारदोषाः। रसविरसवव्यादनाजीणजन्यामविशेषः पित्तदोषः। , २३ न तैजनजन्यः पित्तदोषः। बहिःस्थिता दोषा दन्तविकारकारकाः । . २५ पञ्चाशद्वर्णाधिष्ठिता यथायोग तथा तत्तदङ्गाभिवर्धकाः । २६ बाह्याग्निराग्निस्थाने ज्वलयति । अग्निमें वाचि श्रितः, वाग्वृदये, हृदयं मयि, अहममृते
अमृतं ब्रह्मणि। वाक्प्रवर्तकः सिराधमनीः प्रज्वलयति । वायुमें प्राणे थितः । प्राणो हृदये। हृदयं माय । अहममृते । अमृतं ब्रह्मणि। 1 ' याव' इत्येवा मूले पाठः, वायुः प्रवर्तकः.
For Private And Personal Use Only