SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir त्रयोदशः प्रश्नः 201 नाजारितं रसं मारयेत् । जारिता रसा आरोग्यभक्तिमुक्तिप्रदायकाः । सोमरसास्सपित्तास्सविषाः पाकीकृता रसासृङमांसगामपित्तज्वरानुगत पवनपित्तविभ्रमतन्द्रारुग्दाहदोषप्रजागरोपनियतकाः। २० मृतलोहामृतं सपाकीकृताशुद्धरसाः मेदोस्थिगतवि. कारानुसरितपवनपित्तद्वन्द्वहेतुकरसा जीर्णाजन्यामपित्तविषक्रिमिकण्ठकुब्जसिताङ्गकर्णिकरक्तजिह्वातले तन्द्रादाहशोषप्रकोपनिवर्तकाः । यावन्द्वन्धपवनाजीर्णजन्यामविकारकवचनदोषा यावद्धः हिईश्यन्ते, याबद्गन्धेतराजीर्णजन्यामविकारपित्तदोषा यावद्देहे प्रभवन्ति, यावद्गन्धपवनाजीर्णजन्यामविकारपित्तजनकदोषाः यावद्वहिः प्रदृश्यन्ते; ताव गन्धविशेषाशानं दोषत्रयपूरितहेतुकाजीर्णजन्यामपवनविकारदोषाः। रसविरसवव्यादनाजीणजन्यामविशेषः पित्तदोषः। , २३ न तैजनजन्यः पित्तदोषः। बहिःस्थिता दोषा दन्तविकारकारकाः । . २५ पञ्चाशद्वर्णाधिष्ठिता यथायोग तथा तत्तदङ्गाभिवर्धकाः । २६ बाह्याग्निराग्निस्थाने ज्वलयति । अग्निमें वाचि श्रितः, वाग्वृदये, हृदयं मयि, अहममृते अमृतं ब्रह्मणि। वाक्प्रवर्तकः सिराधमनीः प्रज्वलयति । वायुमें प्राणे थितः । प्राणो हृदये। हृदयं माय । अहममृते । अमृतं ब्रह्मणि। 1 ' याव' इत्येवा मूले पाठः, वायुः प्रवर्तकः. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy