________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
292
आयुर्वेदसूत्रे
अग्निं वा वादित्यः सायं प्रविशति । तस्मादग्निर्दूरान दहशे। सूर्यश्चक्षुर्गमयतु । सूर्यो मे चक्षुषि श्रितः ।
चक्षुईदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । ३१ मनोविकाराकारकमन्नमद्यात् ।
३२ रसवव्यं शिरोनिरामयकारकम् । सर्वेन्द्रियाह्लादकम् । ३३ दुस्संयोगवर्णमनोद्रव्यं पश्चप्राणाधारकम् ।
३४ चन्द्रमा मे मनसि श्रितः । मनो हृदये । हृदयं मयि । अह
ममृते । अमृतं ब्रह्मणि। अन्द्रव्यं सर्वशरीरपोषकम् । रेतो वा आपः । आपो मे रेतसि श्रिताः। रेतो हृदये।
हृदयं माय। अहममृते । अमृतं ब्रह्मणि । रेतसो वा तस्मिन्नेतो दधाति । विगन्धविगतरसालवालं सर्वशरीरपोषकम् । ३८ पृथिवी मे शरीरे श्रिता । शरीरं हृदयं । हृदयं मयि । अह- ममृते । अमृतं ब्रह्मणि। यावत्सरसवाव्यं निरामयकारकम् । यावत्तनूरुहस्तावत्तनूंषि भिनति । ओषधयः सोमे राशि प्रविष्ठाः । पृथिवी तनुम् । ओषधि. वनस्पतयो मे लोमसु श्रिताः । लोमानि हृदये । हृदयं माय । अहममृते । अमृतं ब्रह्मणि।
४२ इन्द्रो मे बले श्रितः । बलं हृदये । हृदयं मयि । अहममृते। __ अमृतं ब्रह्मणि ।
४३
1 ते. ब्रा. III. 10, 8, 17.
2 A कोशे नेदं 'इन्द्रो मे-ब्रह्मणि'
इति वाक्यं दृश्यते।
For Private And Personal Use Only