SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्दशः प्रश्नः यावत्तनूरुहस्तावत्तनूंषि बिभूति । पर्जन्येनोषधिवनस्प तयः प्रजायन्ते । पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । 1 वनस्पतिप्रेरितो मन्युर्भवति । ईशानो मे मन्यौ श्रितः । मन्युदये । हृदयं माये । अहममृते । अमृतं ब्रह्मणि । ४५ अयुर्वेदज्ञानं नक्षत्रज्ञानपूर्वकम् । ૬ इत्यायुर्वेदस्य त्रयोदशः प्रश्नः समाप्तः. अथ चतुर्दशः प्रश्नः. अश्वनी नक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं अवर्णाधारकपादपद्मं सर्वशरीराधारकम् । भरणि - ऋक्षरूपं सप्तत्रिंशत्सिराश्रितं इवर्णजानुपद्म चलनक्रियाकारकगतागतकर्मोपकारकम् । 293 कृत्तिकाभाधिष्ठितं सप्तत्रिंशत्सिरावृतं उवर्णाश्रितजङ्घापद्मं जङ्गमशरीराधारकम् । रोहिणी - ऋक्षरूपं सप्तत्रिंशरिसरावृतं ऋवर्णाश्रितमेढपद्मं प्रजाजननकारकं । सिरावलम्बक - ऋवर्णबोधको रुप जङ्गमशरीरधारकम् । मृगशिरोनक्षत्ररूपं सप्तत्रिंशत्सिराश्रितं लवर्णबोधक प्रदेशगतकमलं जलमलाशयधारकम् ! आर्द्रा नक्षत्रात्मकं सप्तत्रिंशत्सिराश्रितं एवर्णज्ञापक पृष्ठप्रदेशकमलं अतिसुखकारकम् । 1 वनस्पतीत्यादि - ब्रह्मणीत्यन्तं न C कोशे. 3 रतिसुखकारकम् - C. ४४ For Private And Personal Use Only 2 तै. बा. III. 10, 8
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy