________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
294
आयुर्वेदसूत्रे
~
~
पुनर्वसूभाप्रतिपादकं सप्तत्रिंशत्सिराधारकं पैवर्णाधार__ कमलं रतिसुखकारकम् । तिथ्यतारारूपं सुप्तत्रिंशत्सिरावृतं ओवर्णाश्रितनामि
पनं श्वासपवनगतिकारकम् । आश्लेषानक्षत्रात्मकं साप्तत्रिंशत्सिरावृतं औवर्णाधारभूतं
कुण्डलीकृतनाभ्यावृतपनं पवनगतिकारकम् । ९ मखानक्षत्रात्मकं सप्तविंशत्सिरावलम्बकं 'अम्' इत्यनु
सारबोधकनाभ्यावृतपद्म पाचकपित्तप्रतिपादकम् । १० फल्गुनीनक्षत्ररूपं सप्तत्रिंशत्सिरावलम्बकवर्णज्ञापक
वृषणद्वयप- सप्तधात्वङ्कुरालवालपोषकम् । ११ उत्तरफल्गुनी नक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्वखवर्ण
ज्ञापकरामराजपनं विसर्जनरूपसुखहेतुकम् । • १२ फल्गुनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बकखवर्णज्ञापकस्वाधिष्ठानपझं सर्वाशयद्योतकम् ।।
१३ हस्तोडुरूपप्रतिपादकं सप्तत्रिंशत्सिराश्रितगवर्णज्ञापिदक्षिणपक्षपद्मं गर्भाशयकारकम् ।
१४ चित्रानक्षत्ररूपं सप्तविंशत्सिरावृतं घवर्णयोधकवामपक्ष
गतपनं परिपूर्णगर्भाशयकारणम् । स्वातीताराप्रतिपादक सप्ताशस्सिर धारक वर्णशा
पकं दक्षिणहस्तपनं तत्तच्छरीरगतभिन्नस्वर ज्ञापकमा१६ विशाखानत्ररूपं सप्तत्रिंशत्सिरावलम्बकचवर्णद्योतकवा___ महस्तपनं स्त्रीपुंसस्वरभेदशापकम् । । तृतीयं फल्गुनीनक्षत्रमिदमधिकामिति भाति. हस्तद्वयपा --A&C. 3 सर्व-A&C.
For Private And Personal Use Only