________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्दशः प्रश्नः
295
अनुराधानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं छवर्णद्योतकं
दक्षिणभुजपनं ऊर्ध्वकायधारकम् । रोहिणी नक्षत्ररूप सप्तात्रंशत्सिरावृतं वामभुजपनं ऊभ्व
कायाधारकम् । विचित ऋक्षरूपं सप्तत्रिंशत्सिराधारकजवर्णद्योतकं वाक्ष
णबाहुपनं सर्वकर्मोपकारकम् । आषाढऋक्षरूप सप्तविंशत्सिरावृतं झवर्णशापकं वाम
बाहुपनं सर्वकर्मोपकारकम् । आषाढनक्षत्रात्मकं सप्तत्रिंशात्सराधारक अवर्णद्योतकं
दक्षिणप्रकोष्ठप हस्तकौसल्यद्योतकम्। श्रोणानक्षत्रात्मकं सप्तविंशतिरावृतं स्वर्णबोथकवामप्र
कोष्ठपद्मं हस्तकौशल्यज्ञापकम्।। श्रविष्ठानक्षत्रात्मकं सप्तत्रिंशत्सिरावृत ठवर्णयोधक द
क्षिणपाणितलपद्मं सर्वार्थाभिनय (ज्ञानमापक) शापकम्। २४ शतभिषा नक्षत्रात्मकं सप्तत्रिशसिराधारकं डवर्णबो
धकं वामपाणितलपनं सर्वार्थाभिनयज्ञान (सापकज्ञान) हेतुकम् । प्रोष्ठपदानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं ढवर्णद्योतकक
ण्ठपनं तत्तद्वर्णाश्चिततत्तत्स्वरभेदशापकम् । २६ प्रोष्ठपदानक्षत्रात्मकं सप्तविंशत्सिरावृतं णवर्णद्योतक.
श्रीवापमं पश्चप्राणाधारकम् । प्रोष्ठपदानक्षत्रात्मकं सप्तविंशत्सिरावृतं तवर्णबोधका
दयपनं इच्छाप्रयत्नात्मज्ञानहेतुकम् । 1 रोहिणीति ज्येष्ठानक्षत्र य नामान्तरम् वर्णविन्यासस्त नकृतः - वितिः इवेदे. तै. सं. IV. 4, 10. 3 तृतीयामिदं प्रोष्ठपदानक्षत्रमधिकमिति भाति.
For Private And Personal Use Only