________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
126
आयुर्वेदसूत्र
प्रतिबन्धकः भ्रमजनकभ्रमगोचरसामग्रसित्वात् । तथा हिभवदुत्पन्नं ज्ञानं न शुक्तिविषयकं, किन्तु तद्रजतविषयकं, हट्टपट्टणस्थितरजतनिष्ठ चाकचक्यादिरूपगुणवत्त्वस्य समानधर्मत्वात्, तस्मादित्यनुमानप्रमाणेन ममोत्पन्नं ज्ञानं भ्रमविषयकं इत्यनुमानप्रमाणेनापि नद्वति तत्प्रकारकत्वस्य ज्ञातुमशक्यत्वात् । प्रत्यक्ष जन्यप्रमाणज्ञानस्य अनुमितिजन्यप्रमाप्रतिबन्धकत्वात् । तस्मादुभयत्रापि प्रामाण्याग्रहादि त्यस्वर लादाह -ताभ्यामिति । ताभ्यां चित्तवृत्तिनिरोधः ॥६॥
चित्ते मनसि वर्तत इति चित्तवृत्तिः । ताभ्यां प्रमाणाभ्यां तद्वति तत्प्रकारकत्वाग्रहः रमावरसजन्यरोगहेतुकत्वादित्यर्थः ॥
ननु अयं शुद्धरसवव्यादनवान् भवति । सोऽग्रामाण्याभावज्ञानवान् भवति । एवमाकारेण उभयोाप्तिग्रहे सति अप्रमानानं वक्तुमशक्यम् । तथा हि -प्रमाप्रतीकारकसामग्री शुद्धरसवव्यादनसामग्रोति वक्तुं न शक्यते । पुरोवर्तिनि तद्वति तत्प्रकारकज्ञानानन्तरं तस्मिन्विषये अन्यस्य दोषवशाभूमो जायते । तेन हेतुना वाक्यप्रयोगो जातः । एतदुत्पन्नज्ञानं अप्रमाणविषयकमिति वाक्यश्रवणानन्तरं एतस्यापि प्रामाण्यविषयज्ञाने सति संशयो भवति । विरसादनमपि अप्रामाण्यप्रतिपादकसामग्री भवति, इत्याशयं मनसि निधाय भ्रमोत्पादकसामग्रयन्तरं प्रातपादयति-यावदिति ।
यावहातुसिरादिसञ्चरत्प्राणापानव्यानोदान'समानानिलनिरोधनं भ्रमहेतुकम् ।। ६२॥
समानानिलेभ्यो निरोधनो योगः.-A & B.
For Private And Personal Use Only