SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 आयुर्वेदसूत्रे maan भावः प्रतिपादितः । मातापित्रोश्च शरीरविषयकशास्त्रविज्ञानजन्यकर्मणः फलं शरीरावयवदाधकरणसामग्रीसम्पादनानुभवावयवावयवित्वं सम्पद्यते । तयोः स्त्रीपुरुषयोश्शुक्लं चार्तवं च तौ तथाभूतौ गर्भाशये पिण्डत्वेन प्रतिष्ठितौ । ताभ्यामेव बीजात्मकाभ्यामावकारभूताभ्यां प्रजाजननहेतुभूताभ्यां सत्वमाविर्भवति । तत्र शारीरवचनं-- शुद्ध शुक्रातवे सत्त्वः स्वकर्मक्लेशचोदितः । गर्भस्सम्पद्यते युक्तिवशादग्निरिवारणौ ॥ ननु आमयकारकसिरागतासृग्विमोचनमात्रेण शुक्लार्तवी परिशुद्धावित्युक्तम् । न तावन्मात्रेण सङ्गच्छतेऽनुष्टाशयः । अवि. रुद्धदोषशुद्धन्द्रियशुद्धानला एते वार्धिकद्रव्यादनाद्भाव्या एतसूत्रगतसिरागतदुष्टरक्तविमोचनमात्रादेव । इदानी शुक्रातवी बीजोत्पादकहेतुभूताविति पार्थिवद्रव्यादनं विना कथं भवेता. मित्यस्वरसादाह-शुद्धोत। शुद्धाशयशुद्धदोषशुद्धानलशुद्धेन्द्रियगुणहेतुकपार्थिवद्रव्यैः प्रजाः प्रजायन्ते ॥ ५० ॥ वार्धिकद्रव्यादनादेव सर्वाशयाः परिशुद्धा भवन्ति । इन्द्रि याणि चाविकारदोषाणि । तथा पञ्चानिलाश्च पञ्च पाचपित्तानि चादुष्टास्सन्तः लघुगुणकारकवार्षिकद्रव्यादनाद्भवन्ति । किं च सात्विकद्रव्यादनं सात्विकगुणहेतुकम् । राजसद्रव्यादनं राजसगुणकारकम् । तामसद्रव्यादनं च तामसगुणकारकम् । वाधिकद्रव्यादनाजाताशयादिकं विना बीजोत्पादनं न भवतीत्यर्थः । - इदानीं शरीरजननकार्ये तत्प्रतिपादकसामग्री सम्पादनीया। सा आवश्यकी भवति। आशयाश्च दोषाश्च अनलाश्च For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy