SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदे पञ्चमप्रश्नः. गुहान्तरनिवासिनी गुरुकृपाकटाक्षोदयैः सहायमनुचिन्तयन्सरसिजेषु षद्सु क्रमात् । सहासमभिनतयन्सततमष्टवाग्वादिन। महात्रिपुरसुन्दरीमिह मुहुर्मुहुर्भावये ॥ ननु नाभेरधस्स्थितशतदळपद्मं प्राणाधारकं सर्वेन्द्रियाधारभूतं च । तत्पश्चसहस्रसिरावृतएनं शिरःकमलस्थामृतमाहत्य पवनेन पूरितत्वात् आयुरभिवृद्धिकारकमित्युक्तम् । अतः स्त्रयो दोषा आवकृताश्चेत् तत्पद्ममेव सकलश्रेयसां हेतुभूतमिति वक्तुं शक्यते । शुद्धरसवदव्यादनं दोषाणां सम्यग्गतिकारक भवति । विरसद्रव्यादनं विकारकारकं भवति, तत्तत्प्रदेशस्थितदोषाादविज्ञानं विना तद्शानविषयकशानग्राहकत्वस्यासम्मवात् । शुद्धरसवहव्यगुणाः शुद्धधातुवर्धकाः । विरुद्धद्रव्यगुणा विकारकारकाः । अतएव दोषस्थानं तत्स्वरूपं च व्याचष्टेनाभरिति । नारधस्ताबें हृदि स्थितवातपित्तकफदोपास्समस्ता असमम्ता असमग्रा अन्योन्यं ते आमयोत्पादकाः ॥ १ ॥ नाभेरधस्स्थितः पवनः । तदूर्ध्वप्रदेशः नाभेरूप्रस्थानम् । तपित्तदोषस्याकरो भवति । तदुपरि हृदयम्देशः कफदोषस्य स्थान भवति । एतत्सर्व सर्वपदार्थगुणागुणज्ञानं च दोषस्वरूपशानहे For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy