________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
224
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
पविकाराधिक्यवशात् विरसजन्याजीर्णे वृत्ते सति दोषविकारगत्या अग्निसन्धुक्षणकरणमपि न क्रियते । जठरानलः स्वस्थानं विहाय बहिः प्रज्वलन् स तु सामज्वरमाविर्भावयतीत्यर्थः ।
ननु लौकिक सामग्रीमात्रं न कारणं सुकर्मकरणविधविद्यादयोऽपि संभवन्ति,
पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते । अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ॥
16
इति वार्तिकवचनानुसारेण ज्ञातव्यम् । रसविरलवद्रव्यादने जाते सति केषांचिद्वयाधयस्सभवन्ति । इति सर्वत्र नियमेन वक्तुमशक्यत्वात् 'सर्व बलवतः पथ्यं" इति न्यायवचनानुसारेण बलवद्विषये रसाजीर्णविरसाधिकविरुद्धर से जाते सत्यपि तत्र रोगो न दृष्टः । लौकिक सामग्री मात्रमेव कचिन्न कारणम् । आमाद्यात्मककार्याणां संभावितत्वात् प्रारब्धकर्मणां चलित्वात् सर्वत्रापि रसाजीर्ण जन्य रोगास्सम्भवान्तीत्येतत्प्रतिपादनं व्यर्थ स्यादिति । तेन यत्र रोगोत्पादकामवृद्धिर्भवति तत्र तादयोगकामाविर्भवति । तथाहि-- रसाजीर्णविरसधिकविरुद्ध र सजकार्यवैचित्यात् तसद्रोगजनक कारणवैचित्यं पुनर्वक्तुं शक्यते । याव दजीर्णजन्याजयस्य लङ्घनमेव निवर्तकं रोगनिवर्तकसामग्रयति - रिक्त सामग्रीनिवर्त्यत्वात्, लङ्घनादिसामग्री कार्य विना अनिर्वर्त्यत्वाच्च । तस्माद्विरसद्रव्यादनसामग्री याहशी भवति तद्रोगकार्यवैचित्रयं तादृशं संभवति । तथाहि-- सर्वे रोगास्संजातास्स्वजनकाधिक्यवशात्तयोदशरूपज्वरास्सन्निपातविकारास्संभव
न्ति । स्वादुरसविरसत्वजातयावत्कार्यं शिरःकमलस्थामृतं सर्वसिरारन्ध्रभागमुपगम्य विरसविषमदोष संपर्कवशात् यदा विकारो
For Private And Personal Use Only