SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 आयुर्वेदसूत्र . रसाः स्वादम्ललवणतिक्तोषणकषायकाः तत्परित्राणकाः ॥४०॥ देहस्य सप्तधातुमयत्वात् ते रसास्सप्तधातून्यथाक्रमं परिपालयन्ति । तेन सप्त धातवः प्रत्यहं त्रायन्त इति तत्परित्राणकाः । तत्र वचनं ते रसा नु रसतो रसभेदाः तारतम्यपरिकल्पनया च । सम्भवन्ति गणनां समतीताः .. दोषभेषजवशादुपयोज्याः * ॥ तत्परित्राणकाः शरीरास्थतदोषान्समासन्तः शरीरसंरक्षका रसाः । रसादीनां प्रकोपरूपकार्यकारणत्वं वक्तुमयोग्यत्वात् तदर्थ दोषा एव सुप्रसिद्धाः । अतस्त्रयाणां षड्भिस्साकं कार्यकारणभावः प्रसिद्ध इत्यत आह-स्वाद्विति ॥ स्वादम्लकटुकाः पाया रसाः ॥४१॥ यथा समदोषा यथाग्निप्रवर्तकाः ॥४२॥ ते रसाः पाके स्वाद्वम्लकटुका भवन्ति । रसास्समाश्वेहोषा अपि समा एव । ते दोषा रसान्वयादिना प्रकोपरहितास्सन्तः जठराग्निप्रवर्तका इत्यर्थः । अत्र सूत्रवचनं.- . त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः। षड्रसानां पाके त्रिधा विभाबित्वं प्रतिपादितम् । ननु षण्णां मध्ये त्रिधा विभावित्वं दोषत्रयाणामेव षभिस्साकं कार्यकार. णत्वं भासते। तदन्यत्रयाणां का गतिरित्यत आह-सिद्धा इति । * अष्टाङ्गसूत्र. XI. 44. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy