________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमप्रश्न:
19
सिद्धाषट्पाके त्रयः ॥४३॥
पडसास्त्रिधा भूत्वा दोषाणामप्रकोपकारका इति प्रतिपादितम् । तदेव विशिनष्टि-तिक्तेति.। तिक्तस्स्वादु पाके ॥४४॥
तिक्तरसद्व्यं पाचकपित्तेन पाके कृते सति स्वादुत्वं भजति ।
कषायरसोऽपि तद्रसवदम्लीभूतो भवन् कफपित्तप्रकोपं हरतीत्याह--कषायेति।
कषायोऽम्लरसः ॥१५॥
कषाय अम्लो भूत्वा पाके अन्योन्यद्रव्यसंयोगगुणान् प्रयच्छति । कफपित्तप्रकोपस्य कषाययुक्ताम्लरसेन साकं कार्यकारणभावो भवतीत्यर्थः॥ . ऊषणरसोऽपि पाके लवणरसो भूत्वा कफपवनप्रकोपकार्यस्य लवणोषणरसी कारणीभूतौ । तन्निवर्तकत्वेन कार्यकारणभावो भवेदित्याह-ऊषणमिति ।
ऊषणं लवणः पाके ॥४६॥ ऊषणरसो लवणद्रव्यं भूत्वा पवनकफहारीत्यर्थः ।
ननु मधुररसादिषड्रसाः सप्तधातुपोषकाः । कषायरसो रसामुग्धातुप्रवर्धकः । असृग्धातोरेव रसासगिति व्यपदेशः । कषायरसपोष्य एकधातुर्भवति । तस्मादेकरसप्रवर्तकत्वेन पोषकत्वे कर्मणि एकधातुरिति व्यपदेशः, । मांसधातूनां षडूसा एव पोषका इति व्यवह्रियमाणत्वात्, लोके षड्रसवदव्यन्यतिरेकेण रसवन्स्य अदृष्टत्वात् षडूसवव्याभावस्य दृष्टानुभवत्वाचा ..
For Private And Personal Use Only