________________
Shri Mahavir Jain Aradhana Kendra
4
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
इति ।
रेव वृद्धिप्रतिपादकत्वात्
आयुर्वेद
दोषाणां वृद्धिक्षययोरुपपादकत्वमनयो
वृद्धिस्समानैस्सर्वेषां विपरीतैर्विपर्ययः ।
एतयोरेव कार्यकारणभावः । परम्परया कारणत्वं वक्तुं शक्यत इत्यर्थः ॥
ननु दोषवृद्धिक्षयों स्वत एव प्राप्ती, नेन्द्रियातिलालनातिपीडनयोः । तयोः कार्यकारणभावस्तु कालवशादेव प्राप्तः । तत्र सूत्रस्थानवचनं-
चयप्रकोपप्रशमां वायोग्रष्मादिषु त्रिषु । वर्षादिषु तु पित्तस्य श्लेष्मणशिशिरादिषु ॥ * एतद्वचनानुसारेण अनयोः कार्यकारणभावः कथं वक्तुं शक्यत इत्यस्वरस दाह - लक्षणेति ।
लक्षणान्यपि तथा ॥ ६ ॥
अप्राप्तकाले प्राप्तलक्षणानि यत्र भासन्ते प्राप्तकाले तल्लक्षणाभावो यत्र भासते तत्र नियमः । लक्षणप्रमाणाभ्यां हि वस्तुसिद्धि । तत्र सूत्रवचनं
पदिशति -- योग्यैरिति ।
कालार्थकर्मणां योगा हीनमिथ्यातिमात्रकाः । सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम् । रोगस्तु दोषवैषम्य दोषसाम्यमरोगता ॥
असाधारणधर्मवचनहेतुज्ञानजन्यामयनिवर्तकयोग्यकार्य व्य
*
अष्टाङ्गसूत्रं XII--24. | अष्टाङ्गसूत्रं I ---19-20.
For Private And Personal Use Only