________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
यावदरोगी अभिमन्यते ॥ १५ ॥
शोषकपोषकद्रव्यविज्ञानानन्तरं अरोगकार्यहेतुकसामग्रीभजनात् 'महमरोगवान्' इति व्यवसायज्ञानेन अभिमन्तुं शक्यत इत्यर्थः । यः अरोगी आत्ममनननिदिध्यासनयोगयोग्यो भवेत् तेन तत्ताद्विषयगोचराणि पश्चेन्द्रियाणि शरीरे संसृज्य अत्मानुगोचरान्तरिन्द्रियेण मनसा परमात्मा मन्तव्य इत्युक्तम् । बाह्ये. न्द्रियाणां बाह्यविषयगोचरत्वमप्रयोजक स्थादित्यत आह-स इति ।
स एव भुते ॥ १६॥
* अजो ह्यधिष्ठाता ॥ १७ ॥ सविषयानुभवो जीवस्सर्वमश्नुते । अत्र श्रुतिः--
द्वा सुपर्णा सयुजा सखाया समान वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्ति
अनश्नन्नन्यो अभिचाकशीति ॥ इति श्रुतिरेव अत्र प्रमाणम् । इच्छति, जानाति, प्रयतते इति सर्वकार्यस्य आत्मनः आत्ममनस्मयोगस्य कारणत्वं प्रतीतम् । अतस्सर्वविषयभोक्तृत्वं जीवात्मन उपलब्धेः । तस्मात्परमात्मनाऽनुभूयत इत्याह-भुङ्क्ते इति ।
भुड़े विषयभोगान् ॥१॥
स्वप्रकाशरूपः परमात्मा सच्चिदानंदानुभवविषयवानिति तात्पर्यम् । सत्यं ज्ञानमनन्तं ब्रह्मेति सत्यानन्तशानं स्वविषयानन्दात्मनः परमात्मा।
* अजी त्यधिष्ठितो.
For Private And Personal Use Only