SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 आयुर्वेदसूत्रे दोषाः कालमनुसरन्ति । कालानुकूलभेषजं कुर्यात् । तिक्तक्षीरप्रदाशाखादिभिर्दन्तस्यान्तः प्रक्षालनम् । लोचनावलोचनम् आपादमस्तकं तैलाभिषेचनम् उद्वर्तन कफघ्नम्। यथासुखोष्णाद्भिः प्रक्षालना । ततः सङ्कल्पपूर्व स्नानमाचरेत् । दशविधस्नानमशक्तेषु । अशुद्ध सत्यायुविनश्यति। शुद्ध कर्माधिकारः । आयुष्कामयमानं भेषजम् । शतायुः पुरुषश्शतेन्द्रिय आयुध्येवेन्द्रिये प्रतितिष्ठति । पराशयमालश्यान्तहितं कुर्वन् प्रवर्तेत । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । यान्यनिन्दितानि तानि त्वयोपास्यानि । नो इतराणि । यान्यस्माकं सुचरितानि । ये के चास्मच्छ्रेयांसो ब्राह्मणाः तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया देयम् । श्रिया देयम् | हिया देयम् । मिया देयम् । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy