________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अष्टमः प्रश्नः
Acharya Shri Kailassagarsuri Gyanmandir
भूतपूर्वजातरसजातरोगास्तत्तद्भूत पूर्वरसादनाज्जात
रोगाः ।
समानजात्यामयहेतुकजातिद्रव्यैः तद्भूतभूतावयवाः प्र
वर्धन्ते ।
दर्शन स्पर्शनाभिभाषणादि' भेदाः प्रदश्यन्ते । जागलानूपसाधारण देशादिक्रमाद्वातकफपित्तामयाः तद्भूतभूतभेषजाः विध्युक्तप्रकारास्स्मृताः । शोधनशमनरूपं 2 द्विप्रकारं भेषजम् । ३ दोषास्तत्रेरिताः ।
4 तैर्देहशोधनं भेषजम् । 'तैर्देहशोधनमश्नं भेषजम् । ऊर्ध्वाधोवस्तिकर्मोपकारकम् ।
तस्मिन् निवर्तकतैलघृतलेह्यादयः पोषकाः । शास्त्रविषयद्रव्यभेदज्ञानवान् भिषक् । सर्वोषधक्षमो रोगी भवेदरोगी । व्युत्क्रमास्ते दोषविकारकाः । विषमगतिविकारकारको रोगः ।
G
अरोगी दोष समगत्या | अहरहरात्मानमेवाभिमंस्यात् । प्रातरुत्थायाभिमतदेवतायाजनम् । तद्रूपलक्षणोपशयाप्तिभिर्निर्धारणम् ।
2 रूपप्रकारं --- A&C.
1 भाषणवि - B.
-
नैतदृश्यते ।
4 - 6 तर्दाहः --- A. B. C.
6 भिगमनं न्यव्यात् – B. भिगमनं स्वस्यात् — A&C.
271
For Private And Personal Use Only
३९
४०
४१
४२
४३
४४
४५
૪૬
४७
થર
૪.
५०
५१
५२
५३
५४
५५
५६
3 A. C. कोशयो