________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
270
आयुर्वेदसूत्रे
अनलोत्पादकजाताः पीतधर्ममध्यभूताः । अनेकावयवी 1 पीतप्रभा। अनिलाधिक्यद्रव्याणि दुर्गुणगुणहीननिर्गुणवन्न भासन्ते ।२६ जातरूपानिलरूपे अनेकवणेष्वेकाधिको भवेत् ।
२७ एकैकजातीयानामनेकजन्मनामेवंविधिः । तद्भूतरूपाधिगतवातपित्तकफान्यविकारहेतुज्ञानवानायु
कामो भवति । * दोषप्रभावज्ञानपूर्वकं नाभेरधस्तादूचे हृदिस्थवातपित्तकफाः समस्ता असमस्तास्समग्राण्यामयप्रतिपा
दकाः । यत्रस्था ये रसास्तत्तद्भतजातास्ते धातुपोषकाः। अविकृतास्ते तान्पुष्णन्ति । शुक्लशोणितसन्निपातकास्तथा । मातुराहारजातहेतुकाः तावद्रव्यजा रुजः योनिप्रकृतयचिरावृतास्ताभिरावर्तन्ते । ताभिरभिवर्धन्ते । तेन च लोकोऽभिभूयते । शुक्लशोणितसनिपातकाले वा मातुराहारजातहेतुका
योनिप्रकृतयस्ताभिरावृतास्ताभिरभिवर्धन्ते। ३६ शरीरे शोषकपोषकद्रव्यैस्तथा । . कायकामविकारजाताः मानसिकाश्चाभिघातजाः या• वन्तोऽभिवर्धन्ते यावाव्यजातरोगाः अवयवविका. रहेतुकास्तावद्रव्यजातरुजः प्रपद्यन्ते ।
-
1 पित्रप्रभा इति पाठः. स्थितापुष्यन्ति-A.
2 दोषभाव-A&C. 4 तच्चकिलोको---C.
For Private And Personal Use Only