SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः प्रश्नः 269 वह्निभूतोद्भवमेदस्तिक्तरस: 1 जलमलातिसारनिवर्तकः । ५ वातभूतोद्भवमजान्तर्हितलवणाम्लरसो रसासृग्धातु रोगनिवारकः । श्वेतपुष्पं मांसरसधातुस्थामयान् हन्ति । पीतपुष्पं मेदोधातुगतविकारविनाशकः । नीलपुष्पं सन्धिमज्जाधातुरोगविकारघ्नः । अनेकपुष्पवद्रव्यं शुक्लहीनबलरोगापहः । रक्तपुष्पाज्जातबीजजन्याः फलसारकाः । श्वेतपुष्पजातबीजजन्याः सारसारकाः । पीतपुष्पजातबीजजन्याः पत्रसारकाः । कन्दाज्जातबीजजन्याः कन्दसारकाः । बीजाज्जातवीजजन्याः बीजसारकाः । पुष्पाज्जातबीजजन्याः पुष्पसारकाः । पीतपुष्पाज्जातश्शुक्लधात्वधोगतविकारप्रकृतिमपहरन स्वादुरसवञ्चरमधातुपोषकः। श्वेतजन्यजातरसास्तत्पुष्पवन्महीरुहः सकलपवनापहाः । १८ श्वेतपुष्पवत्पादपाः पित्तप्रहारकाः । पीतपुष्पवन्महीरुहः कफामयान् नन्ति । नीलपुष्पवत्तरयः द्वन्द्वयोगरोगान् प्रहरन्ति । एकशाखिनोऽनेक पर्णास्तथा । पृथिव्येकैकजातो 10 रक्तरूपे । 1 जलमेहाति-A. 2-4 पुष्पी--B. रसास्थिमजा---B. 6 काण्डा-A&C 7 हव-A&C. प्रदहन्ति-B. 9 वर्णा-B&C. 10 रफरूपे' इत्यादि 'द्रव्याणि' इत्यन्तं न A.C. कोशयोदृश्यते । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy