________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमः प्रश्नः
269
वह्निभूतोद्भवमेदस्तिक्तरस: 1 जलमलातिसारनिवर्तकः । ५ वातभूतोद्भवमजान्तर्हितलवणाम्लरसो रसासृग्धातु
रोगनिवारकः । श्वेतपुष्पं मांसरसधातुस्थामयान् हन्ति । पीतपुष्पं मेदोधातुगतविकारविनाशकः । नीलपुष्पं सन्धिमज्जाधातुरोगविकारघ्नः । अनेकपुष्पवद्रव्यं शुक्लहीनबलरोगापहः । रक्तपुष्पाज्जातबीजजन्याः फलसारकाः । श्वेतपुष्पजातबीजजन्याः सारसारकाः । पीतपुष्पजातबीजजन्याः पत्रसारकाः । कन्दाज्जातबीजजन्याः कन्दसारकाः । बीजाज्जातवीजजन्याः बीजसारकाः । पुष्पाज्जातबीजजन्याः पुष्पसारकाः । पीतपुष्पाज्जातश्शुक्लधात्वधोगतविकारप्रकृतिमपहरन
स्वादुरसवञ्चरमधातुपोषकः। श्वेतजन्यजातरसास्तत्पुष्पवन्महीरुहः सकलपवनापहाः । १८ श्वेतपुष्पवत्पादपाः पित्तप्रहारकाः । पीतपुष्पवन्महीरुहः कफामयान् नन्ति । नीलपुष्पवत्तरयः द्वन्द्वयोगरोगान् प्रहरन्ति । एकशाखिनोऽनेक पर्णास्तथा । पृथिव्येकैकजातो 10 रक्तरूपे ।
1 जलमेहाति-A. 2-4 पुष्पी--B. रसास्थिमजा---B. 6 काण्डा-A&C 7 हव-A&C. प्रदहन्ति-B. 9 वर्णा-B&C.
10 रफरूपे' इत्यादि 'द्रव्याणि' इत्यन्तं न A.C. कोशयोदृश्यते ।
For Private And Personal Use Only