SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 आयुर्वेदसूत्रे 3035 अब्भूतोद्भवस्वादुरसश्शुक्लधातुगतविकारनिवर्तकः। ८७ स्वस्थेवेवमरिष्टानां कायिकानामेवंविधिः । बालानामेकमासम् । मासकस्याध दिनम्। वातपित्तविकृतिविकारारोचकजातज्वरा न साध्याः। ९१ पवनलेमविकृतश्वयथुविकारजातज्वरो मारकः । ९२ श्लेष्मपित्तविकृतिविकारातिसारजातज्वरः शरीरनाशकः ९३ पित्तपवनविकृतिश्लेष्मविकारारातजातज्वरः प्राणघातकः।९४ वातपित्तश्लेष्मविकृतिसन्द्रियावकारजातज्वरः शरी रनाशकः । गधारणात्यशनादभिधातजामयानां अन्तरुदोरणाना मल्पाशनमरसवद्रव्यं क्वचिदृश्यते । अहष्टार्थ वाञ्छन्ति । इत्यायुर्वेदस्य सप्तमः प्रश्नः समाप्तः. अथ अष्टमः प्रश्नः अहरहस्सरसादनमिच्छन्ति । अरिष्ठगामी रोगहारकः। पृथिव्युद्भवरसासृक्षायरसनेन्द्रियप्रवर्तकरसो रसो चितकषायनिवर्तकः । अबुद्भवमांसोषणरसः श्वयथुदूषकः । माकाशभूतो- C. मासैकसार्थ दिनम् ----C. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy