________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
268
आयुर्वेदसूत्रे
3035
अब्भूतोद्भवस्वादुरसश्शुक्लधातुगतविकारनिवर्तकः। ८७ स्वस्थेवेवमरिष्टानां कायिकानामेवंविधिः । बालानामेकमासम् । मासकस्याध दिनम्। वातपित्तविकृतिविकारारोचकजातज्वरा न साध्याः। ९१ पवनलेमविकृतश्वयथुविकारजातज्वरो मारकः । ९२ श्लेष्मपित्तविकृतिविकारातिसारजातज्वरः शरीरनाशकः ९३ पित्तपवनविकृतिश्लेष्मविकारारातजातज्वरः प्राणघातकः।९४ वातपित्तश्लेष्मविकृतिसन्द्रियावकारजातज्वरः शरी
रनाशकः । गधारणात्यशनादभिधातजामयानां अन्तरुदोरणाना
मल्पाशनमरसवद्रव्यं क्वचिदृश्यते । अहष्टार्थ वाञ्छन्ति ।
इत्यायुर्वेदस्य सप्तमः प्रश्नः समाप्तः.
अथ अष्टमः प्रश्नः
अहरहस्सरसादनमिच्छन्ति । अरिष्ठगामी रोगहारकः। पृथिव्युद्भवरसासृक्षायरसनेन्द्रियप्रवर्तकरसो रसो
चितकषायनिवर्तकः । अबुद्भवमांसोषणरसः श्वयथुदूषकः ।
माकाशभूतो- C. मासैकसार्थ दिनम् ----C.
For Private And Personal Use Only