________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पश्चमप्रश्नः
Acharya Shri Kailassagarsuri Gyanmandir
त्वात् । एतावत्पर्यन्तं व
षट्कोणचक्रस्य अमृतोपजन्य. बोधकसिराणामेव तत्पोपकत्वं नान्येषामिति धातुमध्येऽन्तर्गतत्वात् .. . सत्वेन तत्तद्वर्णबोधकपद्मानां सहस्रसिराधारकत्वात् । तेषाममृतसिरासंसर्गात् । लवणैक... प्रधान जन्यानलभूतात्मकास्थिधातुजन कषोणचक्रस्य अमृतोपहरण
शीला भावत्वात् इत्यस्वरसादाह - इडेति ।
इडापिङ्गलापूरितानिलतत्सिरागतामृतं सि
ञ्चति ॥ ४० ॥
इडापिङ्गलपूरितानिलात्मकषट्कोणचक्रबाधककुम्भकानिलपूरणकार्यहेतुकः सः इडापिङ्गलपूरितानिलशिरः कमलादमृतमावृत्य तावत्सिरास्संपूर्य षट्रोणानिलचक्रस्य उन्मीलिनद्रव्यत्वात् अनलानिलद्रव्ययोस्सहसंचारयोः द्रव्य पिङ्गलपूरितानिलानलप्रज्वलनकार्यस्य व्यञ्जनानिलत्वात् । तस्मात्पवनपूरणचक्रप्रतिभास हेतुरित्यर्थः ।
ननुं रेचकपूरककुम्भकानिलेन उदरकुम्भमापूर्य अमृतं सि ञ्चतीति यत् तश्चिन्त्यम्, षङ्कोणचक्रस्य कुण्डल्यधस्स्थितत्वात् । कुण्डल्युपरिगत पद्मानामेव तत्पूरणकार्यकरणप्रतिपादनात् । कुण्डलीडापिङ्गलपवनेन अमृतसेचनकवर्णस्स्यादित्यस्वरसादाहपृष्ठेति ।
....
241
पृष्ठोरूदरजङ्घा शिनोपस्थदेशाद्यैरभिवर्धते ॥४१॥
1
66
। एतत्सूत्रात्प्राक् 'ति कोषणरसप्रधानजन्यमेदोधात्वाधारदशदळपद्मं स - सिराधारकं षढोणचक्रं प्रतिभाति " इति A कोशे. प्रतिभाति' इत्येतावन्मात्रं B को अधिकः पाठः,
षट्रोण चक्रं
AYURVEDA
For Private And Personal Use Only
(C
31