SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पश्चमप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir त्वात् । एतावत्पर्यन्तं व षट्कोणचक्रस्य अमृतोपजन्य. बोधकसिराणामेव तत्पोपकत्वं नान्येषामिति धातुमध्येऽन्तर्गतत्वात् .. . सत्वेन तत्तद्वर्णबोधकपद्मानां सहस्रसिराधारकत्वात् । तेषाममृतसिरासंसर्गात् । लवणैक... प्रधान जन्यानलभूतात्मकास्थिधातुजन कषोणचक्रस्य अमृतोपहरण शीला भावत्वात् इत्यस्वरसादाह - इडेति । इडापिङ्गलापूरितानिलतत्सिरागतामृतं सि ञ्चति ॥ ४० ॥ इडापिङ्गलपूरितानिलात्मकषट्कोणचक्रबाधककुम्भकानिलपूरणकार्यहेतुकः सः इडापिङ्गलपूरितानिलशिरः कमलादमृतमावृत्य तावत्सिरास्संपूर्य षट्रोणानिलचक्रस्य उन्मीलिनद्रव्यत्वात् अनलानिलद्रव्ययोस्सहसंचारयोः द्रव्य पिङ्गलपूरितानिलानलप्रज्वलनकार्यस्य व्यञ्जनानिलत्वात् । तस्मात्पवनपूरणचक्रप्रतिभास हेतुरित्यर्थः । ननुं रेचकपूरककुम्भकानिलेन उदरकुम्भमापूर्य अमृतं सि ञ्चतीति यत् तश्चिन्त्यम्, षङ्कोणचक्रस्य कुण्डल्यधस्स्थितत्वात् । कुण्डल्युपरिगत पद्मानामेव तत्पूरणकार्यकरणप्रतिपादनात् । कुण्डलीडापिङ्गलपवनेन अमृतसेचनकवर्णस्स्यादित्यस्वरसादाहपृष्ठेति । .... 241 पृष्ठोरूदरजङ्घा शिनोपस्थदेशाद्यैरभिवर्धते ॥४१॥ 1 66 । एतत्सूत्रात्प्राक् 'ति कोषणरसप्रधानजन्यमेदोधात्वाधारदशदळपद्मं स - सिराधारकं षढोणचक्रं प्रतिभाति " इति A कोशे. प्रतिभाति' इत्येतावन्मात्रं B को अधिकः पाठः, षट्रोण चक्रं AYURVEDA For Private And Personal Use Only (C 31
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy