SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 आयुर्वेदसूत्रे लवणोषणजन्यास्थिधात्वाकारभूतष टोणचक्रं कुण्डलीप्रदेशादधस्स्थितत्वात् पृष्ठ वक्रवत् तदूर्बोदरवत् पृष्ठदेशवत् पाककर्मणि सहस्रसिराभिरभिवर्धते । तेषामपि श्वासोच्छासपव नगतिसंयोगद्वारा अभिवर्धितत्वेन श्वासोच्छासयोरेतत्पोषककर्महेतुकत्वप्रतिपादनात् पृष्ठोदरपद्मवदभिवर्धत इत्यर्थः ॥ अस्थिधात्वन्तर्भावितमजाधातोरमृतागमनसंसर्गप्रसंगाभावेन अमृतोपजीव्यत्वं नोपपद्यत इत्यस्वरसादाह-नाभेरिति । नाभेरधस्स्थितं कुण्डल्यादिभूतं शतदळ'पद्मं पञ्चसहस्रसिरावृतं सरोरुहमजायत ॥ ४२ ॥ कुण्डल्यधस्स्थितरसासृमांसमेदोधातूनां श्वासोच्छासपचनयोः स्पर्शयोग्यत्वाभावात् उपजीव्योपजीवकसंबन्धस्यानव काशात् तत्पोषककर्मणः आवश्यकत्वेन पञ्चसहस्रसिरावृतशतदळपनं अजायत तावद्धातुपद्मपोषणार्थम् । एतद्विना पोषकत्वाभावेन तदाधारभूतसरोरुहमजायतेत्यर्थः। मजाधात्वन्तभूतस्वादुरसोपजीव्यशुक्लधात्वभिवर्धनकार्य, कथं संगच्छत इ. त्याह-जठरोति। जठराग्नेरालवालकतया भाति ॥ ४३ ।। जठराग्नेराविर्भूतपाचकपित्तकलापक्कादिकस्य आधारभूतत्वेन जठराग्निरूपपित्तकलाप्रज्वलनार्थ आलवालाधारभावत्वेन ज्वलनक्रियायोग्यत्वात् शुक्लधातोरापादतलमस्तकपर्यन्तं सर्वधात्वाधारकतया आलवालकतया भासत एवेत्यर्थः ॥ दशदल-B. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy