SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 आयुर्वेदसूत्रे रावृतजिह्वाग्रगतपनं मातुरङ्गात्स्नवीभूतरसबन्धनएनं गर्भाशये जायत इत्याह-यवर्णेति । यवर्णज्ञापकं रसबन्धनपद्मं द्विसिरावृतम॥३४॥ सर्ववर्णज्ञापकहेतुभूतं लालारूपजलात्मकाविर्भूतं थवर्णदेवता. त्मकं गर्भाशये जिह्वाग्रगतपद्मं जायत इत्यर्थः । जिह्वाग्रस्थितपद्मपार्श्ववर्तिसरन्ध्रकाभ्यन्तररेफवर्णदेवतात्मकं मातुराहाररसपरिणामवशात् गर्भाशये जिह्वापार्थ्याग्रपद्मं जायत इत्याह---रेफेति। रेफवर्णोत्पादकमोष्ठपद्मं षोडशसिरावृतम् ॥ - लवर्णजनकं वाचस्पतिप्रदेशस्थं द्विसिरावृतम्॥ . सकलवर्णोत्पादकवाचस्पतिप्रदेशगतमोष्ठपनं स्वं स्वं स्वोमणा स्रवद्रसात्मकं गर्भाशये दृश्यत इत्यर्थः ॥ ___ चतुर्विशतिसिरात्मकलवर्णज्ञापकं तद्वपिष्ठितदेवतात्मकं स्वं स्वं स्वोष्मणा स्त्रवद्रसात्मकं नासिकाग्रगतपनं जायत इत्याह-वेति । ववर्णोत्पादकं नासिकाग्रगतपद्मं चतुस्त्रिंशत्सिरावृतम् ॥ ३७॥ गन्धवती पृथिवी सर्वद्रव्यनिष्ठगन्धं चतुस्त्रिंशात्सरावृता जिघ्रन्ती गर्भाशयं प्रविश्य प्रादुर्भवतीत्यर्थः॥ । ___एकैकसिरावृतं तालुद्वयगतपनं शवोंञ्चारणहेतुभूतं आस्यप्रदेश सम्प्राध्य श्रोत्रप्रदेशपनं भवतीत्याह-शति । शवर्णज्ञापकं गन्धवहपद्मं द्विसिरावृतम् ॥३८॥ For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy