________________
Shri Mahavir Jain Aradhana Kendra
सेति ।
www.kobatirth.org
द्विसिरावृतशवर्णदेवतात्मकं तालुद्वयपद्मं रसनेन्द्रियगतला -
लारूपजलजनकं व्याचष्टे - घेति ।
-
पवर्णोत्पादकतालुद्वयपद्ममेकैकसिरावृतम् ॥
तालुप्रदेशाधारक द्वि सिरागतपवनेन पवर्ण श्रोत्रेन्द्रियं प्राप्य ताल्वोष्ठपुटव्यापारसामग्रीसान्निध्ये भवतीत्यर्थः ॥
पञ्चाशत्सिरावृतमक्षिपद्मं सवर्णाधारभूतं जायंत इत्याह
सिरावृतम् ॥ ४० ॥
द्वितीयप्रश्नः
त्याह- हेति ।
Acharya Shri Kailassagarsuri Gyanmandir
सवर्णज्ञापकमक्षिप्रदेशगतपद्मं चतुःपञ्चाश
तत्तजनाक्षिपद्मं सवर्णज्ञापकं गर्भाशये आविर्भवतीत्यर्थः । सरन्ध्रकाभ्यन्तरद्धिसिरावृत पक्षप्रदेशपां
आविर्भवती-
AYURVEDA.
65
वर्णोत्पादकं पक्षप्रदेशपद्मं द्विसिरावृतम् ॥
मातुराहारादनाज्जातं हवर्णदेवतात्मकं जायत इत्यर्थः ।
सरन्ध्रकाभ्यन्तरधरद्वि सिरावृतळवर्णदेवतात्मकं अपाङ्गदेशपद्ममाविर्भवतीत्याह -ळेति ।
ळवर्णोत्पादकमपाङ्गदेशपद्मं द्विसिरावृतम् ॥
मातुराहाररसाज्जातं मातुरपाङ्गपद्मं गर्भाशये आविर्भवतीत्यर्थः । एकैकसिरावृतं द्वात्रिंशद्दन्तपङ्किपद्मं क्षवर्णदेवतात्मकं जायत
इत्याह-क्षेति ।
For Private And Personal Use Only
9