________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
66
आयुर्वेदसूत्रे
A
.
.
.
.
.
....
क्षवर्णज्ञापकं दन्तपङ्किप्रदेशप- त्रिंसिरावृतम् ॥ ४३ ॥
मातुराहाररसाजातं दन्तपतिपनं गर्भाशये आविर्भवतीत्यर्थः ।
पञ्चदशसिरावृतं कपोलपनं रवर्णदेवतात्मकं गर्भाशये प्रादु. र्भवतीत्याह--रेफेति।
रेपोत्पादकं कपोलपद्मं रवर्णदेवतात्मकम् ॥ • रे कदेवतात्मकं कपोलपद्मं गर्भाशये आविर्भवतीत्यर्थः।
आदिक्षान्तवर्णाधारकाङ्गपद्म पादाद्यनाधिष्ठितं वर्णोचारणप्रयत्नजातवर्णाद्यनुभवज्ञानविषयकताल्वोष्ठपुटव्यापारजातपवनप्र . यत्नप्ररिताङ्गज्ञापकवर्णज्ञानविषयकज्ञानवत्त्वात् , यन्नैवं तन्नैवं यथा घटः । स्वरितशब्दविषयकशानं ताल्वोष्ठपुटव्यापाराधीनसंस्कारजातवर्णानुभवविषयकं ज्ञानेच्छाप्रयत्न जातवर्णानुभवज्ञानविषयकत्वात् यन्नैवं तनैवम् । इयं शब्दविषयप्रवृत्तिः इच्छाज्ञानविषयिका, समर्थप्रवृत्तिजनकत्वात् , यथा घटः। एतदनुमानचतुष्टयं सर्ववर्णानां तत्तदगाधिष्ठितपद्मविषयकं भवति।
सरन्ध्रकाभ्यन्तरधरास्सप्तशतसिरा आस्यं च तत्प्रदेशमावृत्य ताल्वोष्ठपुटव्यापारभेदकर्मणां वर्णानां उत्पत्तिकारणं, तद्शानादिकर्मध्यतिरेकेण वर्णानि नोत्पद्यन्ते । अन्यथा वीणानादवत्तन्त्रीणां यावदुष्टताडनात्पवनेन नखजातकर्मणा तत्तद्वर्णजनकहेतुभूतत्वं भवतीति वीणायन्त्रशरीरे तत्तद्वोत्पादकं तत्तत्प्रदेशस्थिततत्तवर्णजनकानबन्धनं कृत्वा तावद्वर्णजनकाइष्ट
For Private And Personal Use Only