________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्नः
63
पफवर्णस्थानबाहुप्रदेशं षोडशसिरावृतपनं मातुरङ्गं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं पफवर्णदेवतात्मकं बाहुप्रदेशमित्याहपफति। पफवर्णोत्पादकं बाहुपमं घोडशसिरावृतम् ॥
पफवर्णोत्पादक तथा बाह्वोः षोडशसिरावृतं सरन्ध्रकाभ्यन्तरधरबाहुप्रदेशपनं गर्भाशये आविर्भवतीत्यर्थः ॥
जिह्वाग्रस्थितलालारूपरसादिबन्धनहेतुकं बभवर्णदेवतात्मक द्विसिरावृतं जिह्वान्तःप्रदेशगतपनं मातुरङ्गात्स्रवत् तत्तत्सारगभाशयं प्रविश्य रसबन्धनपनं जायत इत्याह-बभेति ।
बावर्णजनकं प्रकोष्ठप्रदेशपद्यं पञ्चाशत्सिरा. वृतम् ॥ ३२॥
बभवर्णज्ञापकं रसबन्धनपद्मं सरन्ध्रकाभ्यन्तरधरं पञ्चाश. त्सिरावृतप्रकोष्ठगतपनं बभवर्णदेवतात्मकं रसवहव्यादनसारजातं मातुरङ्गात्स्रवीभूतं प्रकोष्ठपद्मं गर्माशये आविर्भवतीत्यर्थः ।
अनुस्वारसहितबिन्दुरूपमवर्णदेवतात्मकं मनोवेषयकयावच्छन्दोचारणजातार्थबोधकहस्तविन्यासज्ञापकं हस्तपनं जायत इत्याह-मेति ।
मवर्णोच्चारणहेतुकं सकलशब्दार्थज्ञापकं हस्तगतपद्मं पञ्चाशत्सिरावृतम् ॥ ३३ ।।
ताल्वोष्टपुटव्यापाराधीनशब्दाविषयज्ञापकयावत्सिरासजातीयव्यापकं हस्तपनमाविर्भवतीत्यर्थः ॥
जिह्वाग्रस्थितलालारूपरसादिशापकं यवर्णदेवतात्मकं द्विसि
For Private And Personal Use Only