________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
62
आयुर्वेदसूत्रे
श्रोत्रविवरप्रापणरोमराजिहेतुकपार्श्वद्वयपद्मं जायत इत्यर्थः ।
तद्रोपराजिफलीभूतहरकमलं विवृणोति -- णवणेति । णवर्णाधारभूतं हृत्कमलं त्रिंशत्तिरावृतम् ॥ त्रिंशत्सिरावृतं हृत्कमलं प्रादुर्भवतीत्यर्थः ।
पञ्चाशत्सिरावृतस्तनद्वयपनं सकलस्वराभिव्यञ्जकमाहतथेति । तथवर्णोत्पादकं स्तनद्वयप पञ्चाशत्सिरावृतम्।
अधिकस्तनद्वयपद्मं सुस्वराभिव्यञ्जकहेतुकं स्तनद्वयम वन् पुंसामधिकघोषधातुज्ञापकं तन्मांसप्रन्थिरूप दीर्घस्वरितप्लुतसहिताचामाधारभूतं तादृशस्तनयुग्मं स्वं स्वं स्वोष्मणा स्त्रवद्रसात्मकं मातुराहारपरिणामाज्जातं गर्भाशये स्तनयुगं जायत इ. त्यर्थः ॥
सरन्ध्रकाभ्यन्तरधरकण्ठदेशप- दधवर्णोत्पत्तिकार्यहेतुकं कण्ठदेशपद्मं जायत इत्याह-दधेति । दधवर्णोत्पादकं कण्ठदेशपमं पञ्चाशत्सिरावृतम्।
सर्ववर्णानामाधारभूतं सर्वसिराभिव्यञ्जकं गर्भाशये मातुराहाररसपरिणामहेतुकं कण्ठदेशपनं जायत इत्यर्थः ॥
सरन्ध्रकाभ्यन्तरधरसिरावृतं अनुस्वारनवर्णदेवतात्मकं जायत इत्याह --नेति। नवोत्पादकं ग्रीवापग्रं षोडश
वृतम्॥३०॥ · नवर्णोत्पादकं षोडशसिरावृतं गर्भाशये ग्रीवापनं जायत इत्यर्थः । शिरस्स्थानाधिष्टितनवर्णरूपानुस्वारदेवतात्मक षोडश. सिरावृतं ग्रीवानाधारभूतपनं मातुर्गर्भाशयं प्रविश्य ग्रीवाई जायत इत्यर्थः॥
For Private And Personal Use Only