SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयप्रश्नः 91 यावत्पदार्था यावत्कालेषु यावद्रोगविषयेषु निवर्तकत्वेन कार्यकारणत्वेन यावजातिषु सन्ति तेषु तत्तजातिविहितपदार्था इत्यर्थः । तदेव प्रतिपादयति-निवर्तकमिति । निवर्तकं भेषजम् ॥ ७३॥ ननु निवर्त्य गुणविशेष्यत्वस्य विकारस्य निवर्तकत्वं ऊर्ध्वाधोविरेककरणमित्युक्तम् । तदनन्तरं यद्दोषहेतुकं भवति तज्जन्यदोषप्रकोपे सति तद्विरेचनकार्यमयोग्यं स्यादित्यस्वरसादाहदोषेति। दोषत्रयहेतुकः।। ७४ ॥ . दोषत्रयकार्यस्य विरेचनकार्यस्य युक्तत्वात् तत्तनिवर्तकत्वेन प्रतिपादयितुमशक्यमित्यर्थः । यत्प्रतिपादनेन आमवृद्धर्दोषजन्यत्वं प्रतिपादितं भवेत् इत्यस्वरसादाह --सर्वेति । सर्वजन्तूनामनामपालनं निवर्तकम् ।। ७५॥ सर्वभूतानां अनामपालनं पुरुषार्थः। दोषे प्रथममामविरेचनं करणीयम् । तथाहि - आमप्रकोपे सात तान्नवृत्तिकरण जन्तू. नामनामपालनं पुरुषार्थकं भवति । ननु अनामपालनं पार्थिवद्रव्यहेतुकं न भवति । तत् अल्पाहारादनं धातुपोषकं दोषोपकारकं च भवदित्यस्वरसादाहवहीति। वह्निप्रवर्धकद्रव्यं यावच्छरीरोपबृहणजठरानलप्रवर्धकद्रव्यम् ॥ ७६ ॥ For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy