________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
92
आयुर्वेदसूत्रे
धातुपोषकं वह्निप्रवर्धकत्वा । येनैव अनामपालनमाय अभिवर्धते तेनैव तदेव पोषकं तदेव शोषकं च समशोषककरणपोषककरणम् । द्रव्यभेदे सति तद्वक्तुं शक्यते । वह्निप्र. वर्धकद्रव्यादनमात्रेण चरितार्थत्वाभावात् । किं तु स्नेहवद्रव्यमिति वक्तव्यम्, तद्रव्यस्य शोषकार्यहेतुकत्वादित्याह-तत्तदिति ।
तत्तदस्स्नेिहयोग्याः प्रवर्धकाः ॥ ७७ ॥
स्नेहवहव्यं वह्निप्रवर्धकपदार्थतावच्छेदकत्वेन एकप्रकारकत्वेपि स्नेहवद्दव्यादने पदार्थभेदसंबंधादित्यर्थः ।।
निवर्तकपदार्था बहवस्सन्ति । तत्सर्वेषां प्रयोजकत्वं वक्तव्यं, तादृशसर्वद्रव्यादनस्य योग्यत्वात्। शुद्धद्रव्यं स्नेहेन साकं विपाच्य तत्पाचकस्नेहं शोषकपार्थिवकार्य करोतीत्याह-विशुद्धति । विशद्वस्नेहमयं निवर्तकम् ॥ ७० ॥
अभोज्यद्रव्याणि रोगप्रतिपादककारकाणि बहूनि सन्ति । भोज्यद्रव्याणि रोगनिवर्तकानि बहूनि सन्ति । कानि चिहव्याणि पाके रसान्तरं भूत्वा तत्तद्रोगोपशमनं कुर्वन्ति । द्रव्याणि द्रव्यान्तरसंयोगे सति तत्तत्संयोगजन्यफलं प्रयच्छन्ति । बहुद्रव्यसंयोगे बहुफलं प्रयच्छन्ति । विरुद्धद्रव्यसंयोगे सति विरुद्धद्रव्यफलं प्रयच्छन्ति । तत्सर्वमालोच्य तत्तजातीयबहुद्रव्ययोगकरणं शुद्धं भवति । यथा यवक्षारहरितद्रव्यसंयोगेन स्वस्वरूपं विहाय रक्तरूपं भाति । द्रव्य द्रव्यांतरसंयोगे सति तत्तव्यविहिताधिकगुणं विधत्ते । यावद्दव्यसंयोगजन्यं विधत्ते । यद्दव्यसंयोगजन्यरसवव्यं शुद्धमित्युक्तं । तादृशशुद्धद्रव्यैस्साकं पाचितं स्नेहपानाभ्यां सुपचितं स्नेहगुणं प्रयच्छति । स्वाहम्ललवणविशिष्टयावाव्यसंयोगहेतुकं पवन
For Private And Personal Use Only