SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्नः 15 तन्निवर्तका इति बहुजातरुङ्नितिका न भवन्तोत्यर्थः । दोषहेतु. कास्ते च रुजो. धातुविनाशकाः । तन्निवर्तकप्रकारकाः औषधादयः । अत्र वचनं.--- नावनाञ्जनपानेषु योजयद्विषशान्तये । विषभुक्ताय दद्याश्च शुद्धायोर्ध्वमधस्तथा ॥ सूक्ष्म ताम्ररजःकाले सक्षौद्रं हृद्विशोधनम् । शुद्ध हृदि ततश्शाणं हेमचूर्णस्य दापयेत् । न सजते हेमपाङ्गे पनपत्रेऽम्बुवद्विषम् ॥ * इति वचनात् । अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः।। योगक्षेमा तदायत्तौ धर्माद्या यन्निबन्धनाः ॥ इति वचनान्तरेणापि सूत्रार्थो ज्ञाप्यत इति ब्याधिहेतुकद्रव्यादनाजातरोगाणां तनिवर्तकौषधयोगवशाद्वथाधिनिवृत्तिरेव फलमिति अनिष्टपरिहारार्थमपि फलप्रवृत्तेदृ ष्टत्वात् स्वस्थानाभिवर्धकसर्वभोक्तृत्व कथं स्यादित्यत आह -प्रकाशमानेति । प्रकाशमानप्रथमप्रयाणाधिगतनिस्सृतामृतप्रतिप्रयाणाहृतयोगविभागधातुपोषकसुरसादनादरोगवानजरः ॥३३॥ अग्निजस्वरूपकुण्डल्युद्भवश्वासानिलजातेनोमणा प्रकाशमानस्सन् प्रथमप्रयाणादुत्थितसहस्रकमलादागतामृतमाहत्य यथायोग सप्तधातून्सन्तर्प्य यो योगं करोति स चिरायुर्भवति । शुद्धरसादनाच फलं भवतीति अजरत्वं सुप्रसिद्धमित्यर्थः । अत्र कविवाक्यं * अष्ठाङ्गसूत्रम् VI[--26-28 + अष्टाङ्गसूत्रम् VII-2. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy