________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
4
पञ्चदशः प्रश्नः
दशमूललवङ्गदारुभार्ङ्गिचाशा' वृश्चिकघनघन्वयासबलाकुरु' चककोल मदमुसलि हरिद्रा' नेताश्वगन्ध जीरकराना द्राक्षाशुङ्गिस्थिरापर्णिभिरुजिमात (?) गोक्षुरचन्दनोत्पलयष्टिकशेरु 'कपातातिविषोशीरचा लुक 'हेष्मरकाकनासा कुष्ठमञ्जिष्ठालाका काकोल्यका बृहस्पति कुण्डल्यमृतावन्ति विलङ्गभाङ्गिवत्सकखदिरासन निम्बशिशुकरञ्ज शतबिल्वराजवृक्ष भल्लातक ब्रह्मगुघृष्टिवत (?) बिहार विभीतक शिरीष पौष्करदा वकर का कुछ बीजक्षारक पिताप्यदीप्यकजाजी तारामिशिगुग्गुलुलाक्षाकटुकादि शाला पुष्पधान्याककूष्माण्ड सौकुमार्याश्वपर्णाः काथघृततैललेह्य विकाररूपा द्विभर्जन सप्तधातुकाइर्यकारकामयघा
तकाः ।
पटोलादि पञ्चदशत्रयोदशद्रव्यं यथायोगं चूर्णीकृतं रक्तपित्तामयविनाशकम् ।
द्वादशत्रयोदशार्थाः यथायोगं क्वाथोपयोग्या रक्तपित्तामयहारकाः ।
.
Acharya Shri Kailassagarsuri Gyanmandir
योग्यं श्वासकासक्षयद्दरम् ।
1 यासा - Dr. B.S.
4 कविता -- Dr. B.S. 7 दार्वीकनकायकान्तिकुटजक्षारक - A. कोशे न दृश्यते । AYURVFDA
305
७५
तद्वत्तैलघृत लेह्यादि मधुसितांयुतद्रव्यं रक्तामयविघातकम् । ७६ पाशादिपञ्चदश त्रयोदशाष्टादशार्थाः यथायोगं सूक्ष्मचूर्णभूताः समधु श्वासकासक्षयविकारघातकाः । अष्टनवदशैकादशत्रयोदशद्रव्यं यथायोगं क्कायोपयोग
For Private And Personal Use Only
७३
კე
७४
2
3 कुरुवक – Dr. B.S. वल्ला - A. 5 हेकर --- A
6 करक कुष्ट -- Dr. B.S
* अष्टत्यादि हरमित्यन्तं A
७७
७८