________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
306
आयुर्वेदसूत्रे
पञ्चदश सप्तदश विंशातेपदार्थाः तैलघृतोपयोग्याः श्वासकासक्षयघातकाः।
इत्यायुर्वेदस्य पञ्चदशः प्रश्नः समाप्त.
अथ पोडशः प्रश्न:
-
-
-
तद्वत्सगुडादियुक्तलेह्यादयस्तथा । कपित्थादिद्वाविंशतिपदार्थाः हिमामयघातकाः । तावत्पदार्थास्तैलघृतलेहरूपाः हिमामनिवर्तकाः । तत्तद्भूतविशुद्धद्रव्यादनाजीर्णजन्यामयधातुशोषकारक
यावाव्यनिवर्तकद्रव्यं तत्तद्धातुपोषकम् । दशमूलादिपञ्चदशद्रव्यं यथायोगं रसधातुशोषकपोषकम्। ५ धनादिपञ्चदशद्रव्यं रक्तधातुशोषकपोषकम् । रामादिपञ्चदशद्रव्यं यथायोगं धातुशोषकमांसधातुगता- मयहारकम् । वालुकादिचतुर्दशद्रव्यं मेदोधातुविकारनाशकम् । निम्बादि । पञ्चदशद्रव्यं अस्थिधागतरोगप्रकोपहारकम् । ९ विद्रादिपञ्चदशद्रव्यं मजाधातुनिष्ठरोगप्रकोपहारकम् । १० जात्यादिषद्रव्यं यथायोगं चरमधातुगतरोगप्रकोपहारकम् । पवनभूतगुणाधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिगतसिराविकारजातं छदिरोगहेतुकम् ।
RAN
1 निम्बादीति । कोशे न दृश्यते.
2 नेतत् A कोशे.
For Private And Personal Use Only