SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षोडश: प्रश्नः 307 तन्निवर्तकवह्निभूतगुणोपलम्भकयावन्यादनं छामयभेषजम् । १३ शठधनिजलजाजाजि'मुद्रपाठाकटुकमधुकपित्थशिवायुतामृतामरीच्येलाकासचन्दनमाक्षिकजीरकलवङ्गत्वकसरप्रियङ्गशियुतार्थाः चूर्णकाथनललेहरूपाः छर्धामयनाशकाः । त्वमांसमेदोवर्धकाधिकरसविरसद्रव्यादनाजीर्णजन्यामपित्तविषाक्रमिग्रस्तसिराविकारकारकगुदाङ्करामय. प्रकोपहारकद्रव्यादनं तत्तदामयावनाशकम् । स्वर्जिकानिशावन्तोमुसलीशिरीषकणातुत्थजाजि(नि). वेण्वस्नुग्भल्लातककरञ्जवकुलधात्रीविभीतकाभयायवानीबिल्वपुनर्नवाशिरिषलि सैन्धव ति) मरिचसूरण : चव्यजीरक वज्रवल्ली मूर्वापामार्गक दशमूललवन केसर मुरागि मोहा भोरुब्राह्माधोषाकुष्ठहिंगुसैन्धव भाङ्गिरास्नामधूकवचाशिरीषधातुमयूरकोशीरपाठा दुस्पृक्सिद्धार्थपलाण्डवः पदार्थाः भूपरि पक्कगन्धघृततैललेह्यरूपभूता गुदाकुरामयहारकाः। १६ यावद्भतविहितविरुद्धरसाधिकधातुवहव्यादनाजीर्णजा. तामपित्तविषीक्रामकारकद्रव्यविरुद्धयावाव्यादन रसधातुसारातिसारनिवर्तकम् । अतो' विषधनविरोषण दिव्यपाठाभयाकुटजाजाज्यज. मोदमोचरसधातुचिरिबिल्व तेन्दुकदाडिमपनफाल नीमरिचधविकाजाजिकगुणितिन्त्रिणीयवशूर ककपि.1 for जलाजा of the text-Dr B.S. शिरिषशालि-Dr. B.S. ३ पुराण--C 4 मुरङ्गि, or सुराङ्ग-Dr. B.S. मोदा-Dr. B.S. भूपति -- A&C. 7 अथो ---Dr. B.S. 8 वरोषण-A. 9 चविकाजाजिकाङ्ग तिन्त्रिणीयवशूक--Dr. B.S. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy