SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे इत्यष्टविधज्वरलक्षणानि व्यपदिष्टानीत्यर्थः । श्लेष्मपित्तादिद्वन्द्ववररूपदोषाणां एतद्धेतुभूतविरसजन्यरसा रोगा अस्थिमजाधातुपर्यन्तं उक्तदोषैः साकं दृढतरसञ्चारेण वधोत्पादकलक्षणसामग्रीसहितैः दोषाः प्राणहरणं कर्तुं योग्या भवन्तीत्यर्थः । तत्र ग्रहणी यदा अबला भवति तदा रसाः पाके विरसा भूत्वा तत्तद्धेतुकतत्तद्रोगान् कुर्युः । कलाबलाभावकार्यहेत्वनिमित्तकार्यकारणमेव तत्र भेषजम् । आदोषपचनपर्यन्तं लखनं कार्यमिति आमहेतुककार्याभावहेतुजन्यामयानां आमाभावपरिपालनं निवर्तकमिति नोपद्यते आमहेतुककार्यभावात् । अत्र कोऽयं नियामक इत्यस्वरसादाह-पवनोति । पवनाद्यप्रकोपादग्निबलं पोषयन्क्रियाक्रमः॥६॥ निर्वर्तकैरौषधाथैः वातपित्तकफा अप्रकुपिताः भवन्ति । तैरग्निबलं पोषयन् यावत्कर्म विधीयते, स एव क्रिया क्रमः । लजनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति । स्वास्थ्यं श्रुत्तचिः पक्तिबलमोजश्च जायते । * इति वचनम् । अत्र दोषप्रकोपकार्याभावकर्मकरणं च अग्निप्रज्वलनकार्यपरिपालनं च क्रियाक्रमो भवति । यदुक्तं तदेव प्रतिपादयति-पथ्येति । पथ्यादोषे क्षीणेऽग्निबले जाते क्षुत्त्यडूचिश्शक्तिः बलकालविभागझो वमनविरेकाच्छासखासहद्रोगविषमज्वरातिसारेभ्योऽभयात्सुखीभवेत्॥६॥ * अष्टाङ्गचिकित्सा I. 3. बलकाविभागात्. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy