________________
Shri Mahavir Jain Aradhana Kendra
100
www.kobatirth.org
आयुर्वेदसूत्रे
षड्रसारसप्तधातुपोषकाः ॥ ९७॥
रसासृजोरेकैकयत्कषायरसवत्पोषकतया
रसो ह्यसृक् ॥ रसो वै सः ॥
Acharya Shri Kailassagarsuri Gyanmandir
जनयिता च ? त
स्मादेकरसप्रधानत्वादित्याशयं मनसि निधाय षड्रसानां सप्तधातुपोषकत्वं वक्तं सुकरमित्यर्थः ॥ तथाहि - सप्तधातुगुणकं तस्योपकारकं तेषां षड्रस पोषकत्वस्य स्वत एव सिद्धत्वात् । तस्मादिदमसङ्गतमित्यस्वरसादाह - रस इति ।
९८ ॥ ९९ ॥
-
रसधातुरसृग्भवति एकरसजन्यत्वात् । अन्तस्स्थितस्सन् रक्तमित्यभिधीयते । स एव बहिर्गतश्चेत् स्वेदरूपेण स्रवति । तद्रसनेन्द्रियं ऊष्मणा बहिर्गतं भवति । रसो लालारूपः स एव रश्मिः । तज्ज्ञानवानात्मा । तद्विषयक ज्ञानमानन्दहेतुकम् | रसनेन्द्रियज्ञानग्राहकज्ञानगोचरज्ञानं यस्यास्ति तस्यैवानन्दो भव
तीत्यर्थः ॥
द्विरसार्थ जङ्घयोः नासिकायाः शुद्धाशयं मासि मासि प्रथमत वृद्धिस्सर्वजन्तूनां योग्ययोगो नव ॥
इत्यायुर्वेदस्य द्वितीयप्रश्नस्य भाव्यं योगानन्दनाथकृतं सुप्रसिद्धं महाजनसम्मतं प्रतिसूत्रव्याख्यानपूर्वकं अयुर्वेदभाष्यं लोकोपकारकं संपूर्णम्.
For Private And Personal Use Only