________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्न:
159
दर्शनेन कार्यकारणभावः गृहीतुं शक्यते । तद्विरसद्रव्यादनं उदरामयहेतुकमिति कार्यकारणभावो ग्राह्यः । तस्मात्पवनाघप्रकोपकार्यसम्पादनार्थ तत्रैव क्रियाक्रमशानं विवक्षितम् । तथा हि-उदरामयहेतुकामनिवृत्तिकरणद्रव्यं न केवलं प्रयोजकं भवति । वाताप्रकोपकामययोगः कार्यः । स एव क्रियाक्रमः। तस्मात्सेयमावपत्तिरिति दोषत्रयेण अविषत्कार्य छाप्यते । एतद्विरेचनकरणं जठराग्निवर्धकं मन्दानलहेतुकद्रव्यजातामयनिधर्तकत्वे सति अनलप्रवर्धकद्रव्यत्वात् । दोषनिवर्तकव्यापत्प्रकृते उदरामचिकित्सायां तदेव प्रतिपादितम्व्याघ्राश्वगन्धा चपुनर्नवा स्यात् पिण्याकशिग्रूणि रसोनपित्सु।
सबज्रवल्लीकरिकर्णकुण्डलं रुजापहं सूरणतिक्तपत्रम् ॥ अस्मिन्योग केवलविरेचनद्रव्याणि स्वादुरसवाद्विरेचनद्रव्याणि प्रतिपादितानि । पवनाद्यप्रकोपकारकविरेचनगुणाभावकायद्रव्याणि प्रतिपादितानि । न केवलविरेचनकरणस्य पवनप्रकोपकारकत्वमिति पूर्वसूत्रे प्रतिपादितम् । तश्चिन्त्यम्। 'तेन पित्तप्रकोपो भवति । तभिदानभूतलिङ्गानि भ्रममू.विदाहारत्यरुच्यादीनि ज्ञातव्यानि । पित्तोद्रेकजातोदरामयस्य लक्षणानीत्यर्थः । कषायतिक्तस्वादुरसद्रव्यादनात् प्रकोपहेतुफपवनः सिरामार्गस्थितपवनविगत्या रसामुग्धातुसारं नावयति । तत्सार एव पित्तमिति विज्ञेयम् | अयं पित्तोदरामयशापक इति वक्तव्यम् । सरन्ध्रकाभ्यन्तरधरैस्तु अन्तराळमार्गेषु विरुद्धपित्तं पूर्यते । अनिलविगत्या रसामुग्धातुसारेण उदराभ्यन्तरपूरणात् धातुपचनवत् । जठरानलस्य अजीर्णद्रव्यत्वात् कुक्षौ विपक्षाद्वर्द्धते स एव पितोदरामय इत्याह-विरसति ।
For Private And Personal Use Only