SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 आयुर्वेदसूत्रे मानमिति घण्टाघोषेण नराणामुदरामयानां स्वादुरसद्व्याणि चाधिरसद्रव्याणि च आरोग्यकारकाणांति प्रतिपादितानीत्यर्थः॥ मूलाधारो बलं पुंसां शुक्लं यत्तद्धि जीवितम् । इति वचनानुसारेणापि नियामको ज्ञायते । सर्वजन्तूनां शनैश्शनैरेव रेचयदिति सूत्रात्सम्यक्प्रतिपादितमित्यर्थः । ननु एकैकरसद्रव्येण विरेचनकार्यकरणं कर्तव्यं वा, उत अल्पमल्प वा दातव्यं वा सर्वमेलनं या आमनिवृत्तिफरणं किंचित्किंचित्करणं वा? नाद्यः-एफैकद्रव्येण विरेचनं कार्यमिति चेत् उक्तविरेचनपदार्थानुदिश्य यावत्करणविधिरप्रयोजकं स्यात् । न द्वितीयः-अल्पाल्पकरणेन केवलमामनिवृत्तेरेवाभावात् । शुखामनिवृत्तिकरणं उदरामयनिवृत्तिकरणं, उदरामयनिवृत्तिकर्मनिवर्तकत्वस्य चरितार्थत्वात् । न तृतीयः-सर्वपदार्थानां समीकृत्य योगकरणमिति चेत् अतिविरेचनं स्थात्-धातवास्त्रावयन्ति । तत्स्नावणेन अतिरिक्ततया दोषप्रकोपस्स्यात् । तस्मादेतावन्मानं व्यर्थ स्यात् इत्यस्वरसादाह-पवनति । पवनाद्यप्रकोपादनेबलं पोषयन्क्रियाक्रमः॥२० पवनाद्यप्रकोपादिति । आदिशब्देन वातपित्तकफदोषाः प्रतिपादिताः। तेषामप्रकोपकरणं फलीभूतार्थस्स्यात् । तस्य अग्निबलदूषकत्वात् येन केन प्रकारेण जठराग्निप्रवर्धकसामग्रीकार्यस्य फलीभूतार्थत्वात् सर्वोदरामयानां जठराग्निप्रवृद्धिकरणं क्रियाक्रमः॥ पवनादीनां प्रकोपरूपाभावकार्यस्य प्रायोगिकत्वेन शद्धदोषादिविज्ञानं शुद्धरसादनजन्यमिति तयोर्व्याप्तिं गृहीत्वा भूयो For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy