SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदे चतुर्थप्रश्नः ननु रसादीनां धातुपोषकत्वं वक्तमशक्यम् कुण्डलिनीस्थितश्वालोछ्वासपवनस्यैव अमृतप्रदत्वेन प्रतिपादितत्वात् । रसादनिां धातुपोषकत्वं कथं स्यादित्यस्वरसादाह-गतेति । गतागतामृतवशादागतसमाधिक्रियया योगसानिध्यम् ॥१॥ __कुण्डलिन्याः अनिलानलचक्रात्मकत्वादेव श्वासपवनस्य अनिलचक्रात्मकस्य प्रथमप्रयाणगतस्य ऊष्मरूपत्वादेव शिर:कमलस्थामृतमाहर्तुं शक्यत्वादित्यर्थः । तस्मादमृतवशाद्धातुपोषकत्वं समाधिहेतुकमिति कृत्वा तक्रियया योगानां सानिध्य भवतीत्यर्थः । तस्माद्योगस्य धातुपोषकत्वं परम्परया प्रतिपादितमिति भावः । धातूनां पोषणंप्रति रसादि हेतुर्भवतीति रसादीनां हेतुत्वप्रतिपादन रसवव्यादनेन भाव्यम्, तन्नाद्यदनस्य अन्वयव्यतिरकाभ्यां धातुपोषणप्रति हेतुत्वप्रतिपादनात् । समाधयो धातुपोषका हाते कथं प्रतिपद्यत इत्यस्वरसादाह-तीवेति । तीव्रसंयोगाख्यामासन्नः समाधिः ॥२॥ . मनस आत्मनिदिध्यासनस्य तीबसंयोगत्वं नाम इतरार्थज्ञानज्ञापकसामग्रयसमर्थितत्वे सति आत्मसमवेतत्वम् । तेषामात्मवि । गतागतानिलवशा-A & B. योग. I. 1, 21 AYURVEDA 19 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy