SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 भायुर्वेदसूत्रे भ्रमः, निवर्तके पुरोवर्तिनि पातत्त्वानुभवस्य बलवत्त्वादिति तत्तदोषराहित्यमेव भ्रमसंशयप्रतिबन्धकं भवेदित्यत आह-निर्दोषेति । निदोषचक्षुस्तत्र जनकम् ॥ १८ ॥ तद्वति तप्रकारकत्वं दोषरहितचक्षुषा गृह्यत इत्यर्थः । ननु भूयोदर्शनेन धूमानयोाप्तिग्रहे सति धूळीपटलं दृष्ट्वा यत्र वह्निभ्रमो जायते तत्र पूर्वानुभवव्याप्तिग्रहस्य अदो. षविषयकत्वात् बाह्यज्ञानविषयकशानगोचरसामग्रीविरहादेव भ्रमो जायते । तमस्य दोषजन्यत्वं न वक्तव्यमित्यस्वरसादाहचक्षुरिति। चक्षुर्गृहीतलैङ्गिकज्ञानं प्रमाणम् ॥ १९ ॥ निर्दोषचक्षुषा भूयो भूयः धूम दृष्ट्वा वह्नि पश्यति, यत्र धूमस्तत्राग्निरिति । तत्र दोषजनकरसवहव्यादनं न कारणम्। तदभावेऽपि भ्रमदर्शनात् । ब्राह्येन्द्रियविषयज्ञानगोचरसामग्रीवैकल्यादेव भ्रमो जायते । तत्र रोगोत्पादकसामग्रथा अष्टत्वात् । भ्रमसंशयौ रोगोत्पादकसामग्रीजन्यौ भ्रमजनकसामग्रीजन्यत्वात् । तत्र विरसजन्यरोगोत्पादकसामग्रया नियमेन दृष्टत्वात् । आगमप्रमाणेनापि भ्रमनिवृत्तेः भ्रमो निवर्त्य इत्याह-भ्रमेति । "भ्रमाभावजनकमाप्तवचनमागमः ॥५०॥ आप्तवचनजन्या प्रमा स्वदोषजन्यप्रमाप्रतिबन्धिका न भवति । आप्तवचनस्य भ्रमाभावप्रतीतिजनकत्वात् । तस्माद्रस. विरसजन्यदोषहेतुना इन्द्रियगोचरभ्रमविषयकज्ञानं प्रत्यक्षेण वा अनुमानेन प्रमाणेन वा आगमप्रमाणेन वा दोषजन्यभ्रमशानं निवर्तते । तत्र दोषा मेिव कारणत्वप्रतिपादनादित्यर्थः ॥ भ्रमाभावप्रतीतिकः For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy