________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठः प्रश्नः
तत्तद्रोगास्सुसाध्याः । तिक्तरसाद्विरसप्पोडशाहस्सुसाध्यः ।
तिक्तरसाद्विरसैकरसविरस एकादशाहस्सुसाध्यः ।
अधिक रसवद्रव्य 'मामयहेतुकम् ।
2 ? यद्दोषाहारसातिमात्रका रसास्तोषजनकाः । यावदजीर्ण तावद्रोगः ।
यावजीर्ण समयो निवर्तकः ।
3
4
मधुररसादि सन्निपातज्वरापहम् । गोघृतं सर्वरोगहृत् ।
आजमाविकं बालरोगविनाशनम् । क्ष्माल्पान लाम्बुजस्वादुरसं पित्तहरम् । पाकाम्लरसः पवनानुगमन्दाक्षिरोगहारकः । सिद्धपाकाजे स्वादुरसः पवनहारकः । 5 अभिपाकरसवस्य मनिला मयनिवर्तकम् । स्वादुबीज लवणाम्लकद्रव्यं सकलपवनापहरम् । आम्लबीजलवणकाण्डस्वादुपत्रादिकं पित्तावृतानिल
निवारकम् ।
Acharya Shri Kailassagarsuri Gyanmandir
1 मामहेतु. 4 रोगादिसन्निपात - A
कषायरसशुक्लशरीरनाशहेतुकः ।
स्वादुरसाश्चरमधातुनाशकरसविनाशकाः । ऊषणरसवत्पोषकमज्जाप्रबोधक पवनहराम्लरसः तदुद्भू
तरोगघातकः ।
2 यद्दोषहार.
3 B कोशे नास्त्येतत् . 5 अधिकंपात - A
259
ર
लवणबीज स्वाद्वम्लगात्रद्रव्यं कफावृतानिलगदापहम् । ५० कषायरसनिभं आ'लगात्रभूरुहं सकलामयापहारकम् । ११
૧૨
५३
For Private And Personal Use Only
B
३५
३६
३७
૨૮
३९
४०
४१
ર
४३
४५
४६
४७
X
५४