SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org षष्ठः प्रश्नः तत्तद्रोगास्सुसाध्याः । तिक्तरसाद्विरसप्पोडशाहस्सुसाध्यः । तिक्तरसाद्विरसैकरसविरस एकादशाहस्सुसाध्यः । अधिक रसवद्रव्य 'मामयहेतुकम् । 2 ? यद्दोषाहारसातिमात्रका रसास्तोषजनकाः । यावदजीर्ण तावद्रोगः । यावजीर्ण समयो निवर्तकः । 3 4 मधुररसादि सन्निपातज्वरापहम् । गोघृतं सर्वरोगहृत् । आजमाविकं बालरोगविनाशनम् । क्ष्माल्पान लाम्बुजस्वादुरसं पित्तहरम् । पाकाम्लरसः पवनानुगमन्दाक्षिरोगहारकः । सिद्धपाकाजे स्वादुरसः पवनहारकः । 5 अभिपाकरसवस्य मनिला मयनिवर्तकम् । स्वादुबीज लवणाम्लकद्रव्यं सकलपवनापहरम् । आम्लबीजलवणकाण्डस्वादुपत्रादिकं पित्तावृतानिल निवारकम् । Acharya Shri Kailassagarsuri Gyanmandir 1 मामहेतु. 4 रोगादिसन्निपात - A कषायरसशुक्लशरीरनाशहेतुकः । स्वादुरसाश्चरमधातुनाशकरसविनाशकाः । ऊषणरसवत्पोषकमज्जाप्रबोधक पवनहराम्लरसः तदुद्भू तरोगघातकः । 2 यद्दोषहार. 3 B कोशे नास्त्येतत् . 5 अधिकंपात - A 259 ર लवणबीज स्वाद्वम्लगात्रद्रव्यं कफावृतानिलगदापहम् । ५० कषायरसनिभं आ'लगात्रभूरुहं सकलामयापहारकम् । ११ ૧૨ ५३ For Private And Personal Use Only B ३५ ३६ ३७ ૨૮ ३९ ४० ४१ ર ४३ ४५ ४६ ४७ X ५४
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy