________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
252
आयुर्वेदसूत्रे
अगणितत्वात् कथं प्रजाजननहेतुभूतपनं न प्रतिभासत इति । तथा सति सर्वकालेऽपि त्रिकोणपद्मस्य यावच्छरीरपर्यन्तं सत्वात् प्रजोत्पत्तिस्स्यात् । स्त्रीपुरुषसंयोगव्यतिरकेण प्रजोत्पत्तेरहष्टत्वात् इति नाशङ्कनीयम् । सप्तधातुमयशरीरं शरीरान्तरजन कम् । तस्मात्रिकोणपान्तरं जायत इत्यर्थः । इन्द्रियं प्रजाजननहेतुभूतं न वर्णोत्पादकं बाह्यकर्मकृत्याधारभूतत्वात् । तस्माप्रजाजन्मप्रतिपादनकथनं सर्वकालेऽपि संभावितमिति यत्तदयुक्तमिति तात्पर्यम् । महाशरीरपिपीलिकाशरीराणां इदं त्रिकोणप- सर्वसुखसाधनमिति निश्चित्य प्रवृत्तेईष्टत्वादित्यर्थः ।
न केवलं त्रिकोणपद्मं न प्रजाजननहेतुकं शुक्लधातोरेव प्रजाजननकार्यहेतुत्वात्। तस्य आधारभूतमात्रत्वेनैव चरितार्थत्वात् । अङ्करोत्पादकबीजावापं विना प्रजाजननकार्यस्यायोग्यत्वादित्यस्वरसादाह-तस्मादिति ।
तस्मात्तनुरजायत । तस्माच्छाखारीरे भान्ति ॥५१॥
तस्मात्पूर्वोक्तरीत्या स्त्रीणां पुयोगे सति प्रजाजननकार्य शक्यते । अन्यथा तत्सर्वं शाखाशरीरस्य मेह्स्य प्रजाजननहेतुभूतत्वेऽपि (न संभवति ) तन्मेदस्यापि शाखाशररित्वात् । तस्मादित्युपसंहारसूत्रद्वयप्रदेशात् त्रिकोणस्थानमपि प्रजाजननहेतुभूतम् । तद्वन्मेद्रस्यापि प्रजाजननहेतुत्वामति तन्मस्यापि शाखाशरीरत्वात् । तस्मादित्युपसंहारसूत्रद्वयप्रदेशात् त्रिकोणस्थानमपि प्रजाजननहेतुभूतम् । तद्वन्मेदस्यापि प्रजाजनन
For Private And Personal Use Only