________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
62
73
विषयाः.
सूत्रम्. पुटम्. गर्भाशयनिरूपणम् मातुर्गर्भाशयगतोष्मणा गर्भस्थपिण्डस्यावयवेन्द्रियाद्यत्पत्तिनिरूपणम् 5-
754 तत्तद्वोत्पादकसिरावृतपादजानुपद्माद्युत्पत्तिविशदीकरणम् .... 8-4456 शब्दश्रवणशक्तयाविष्करणम् अवेध्यास्सिराः .... मर्माशयगास्सिराः .... सिरागतासुग्गतरोगनिवृत्त्यर्थे सिरामग्विमोचनं कार्यम् पित्रोः पुष्टयोरविकृतप्रजोत्पादकत्वम्
.... 49-50 75 योमिलक्षणम्
5177 जीवात्मनो जन्मग्रहणम् रूपस्याहारानुगुणत्वम् ....
53 78 स्वादुम्लादिरसानामारोग्यकारकत्वम्
54 80 रसधातवः पोध्याः ...
55 80 शुक्लाधिक्ये पुत्रोत्पत्ति: ...
5881 शोणिताधिक्ये पुत्रिकोत्पतिः द्वयोस्ताम्ये षण्डस्योत्पत्तिः जीवस्य नानारूपेण जननम्
59 82 स्त्रीणां प्रतिमासं रजःप्रवृत्तिः
____60 82 रजस्वलायाश्चतुर्थेऽहि स्नानम्
61 84 शद्धाया भर्तृगमनम् ....
___62 84 प्रजाकामस्य पुंसश्चतुर्दशदिनपर्यन्तं निरीक्षणे हेतुकथनम् 63 85 समेऽहान पुतस्योत्पत्तिर्विषमेऽहनि पुत्तिकायाः ___6486 प्रथमावृती पोषकशोषकद्रव्यादनम् .... ..... 65-66 86 भन्तर्वमयाः प्रथमादिमासेषु पोषकाव्यादनम् ...... 67-69 87
For Private And Personal Use Only