________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
191
द्रव्यत्वादेव तत्पत्रसारो मूलसार इति व्यपदेशमात्रम् । तत्प्राधान्येन वक्तुमशक्यत्वात् इत्यस्वरसादाह · एकेति ।
एकदोषनिवर्तकं यावत्नदेकसारकम् ॥ ५५ ॥
तत्तङ्गेषु भिन्नगन्धाभावत्वात् भिन्नरसाभावत्वाच्च अयमर्कवृक्षः पवनप्रकोपनिवर्तकः तिक्तरसवव्यत्वात् । इत्यनुमानप्रमाणं वक्तव्यम् । तद्वदेव व्याप्तिर्वक्तव्या। तथा हि-यावत्ति क्तरसवव्यं तत्पवनप्रकोपनिवर्तकम्, पित्तनिर्वतकस्वादुरसवव्यस्य पवनप्रकोपनिवर्तकद्रव्यत्वात् । एवमाकारा व्याप्तिः । तयोाप्तौ गृहीतायां सत्यां विषमव्याप्तिरेव स्यादिति नाशङ्कनीयम् । यावत्पित्तनिवर्तकस्य पवनप्रकोपनिवर्तकत्वन यावपित्तनिवर्तकद्रव्यं तावत्पवनप्रकोपनिवर्तकम् । पित्तनिवर्तकस्वादुरसबद्दव्यस्य पवनप्रकोपनिवर्तकद्रव्यत्वात् । एवमाकारेण व्याप्तिः गृहीतुं शक्यते। न तु तिक्तरसबद्दव्यमानं पित्तनिवतकम् । तद्यथा-विषतरुफलसारं पित्तप्रकोपकारकं सत् पवन. प्रकोपनिवर्तकद्रव्यं तिक्तरसबद्दव्यत्वात् इत्येवमा कारेण व्याप्तिग्रहस्य वक्तुं सुकरत्वात् । न तत्र भोगयोग्यादनद्रव्यत्वमुपाधिः। भोगयोग्यादनयोग्यातिक्तरवद्दव्यं पित्तप्रकोपनिवर्तकं, न तिक्तरसमात्रम् । विषतरुफलसारवहव्यं तिक्तरसवद्दव्यमपि भोगयोग्यादनद्रव्यं न भवतीति तत्र नाव्याप्तिः । भोगयोग्यादनद्रव्यं यन्न भवति तत्पित्तप्रकोपनिवर्तकमपि न भवति, यथा घटः । तिक्तरसबद्रव्यं पवनप्रकोपनिवर्तकं न भवति । एकरसवव्यत्वं यत्र भासते तत्र अनेकसारसत्वेपि एतत्सारमेकदोषप्रकोपानवर्तकं भवति । इति नाशङ्कनीयं, भोगयोग्यातिरिक्तरसबहव्यातिरिक्ततिक्तरसबद्दज्यत्वात् । तस्मात् यस्मिन्द्रव्ये एक
For Private And Personal Use Only