________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
192
आयुर्वेदसूत्रे
गन्धवत्त्वं एकरसवत्त्वं च भासते तत्र अनेकसारसत्वेऽपि तत्समेकदोषप्रकोप निवर्तकं भवति । तत्तदङ्गेषु प्रतिभातस्यैकस्सारत्वात् तत्सार एव सर्वाङ्गव्यापक इति तदेकसारवद्दव्यमिति ज्ञातव्यमित्यर्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
द्यत्तत्तत्सारकम् ॥ ५६ ॥
ननु अब्द्रव्याधिकद्रव्योपलब्धिर्यत्र तत्रैव मधुररसप्रतिस्वाद्यावयवप्रदेशेषु स्वादुरंसः प्रतीयते । तत्राद्रव्यावयवाधिक्य - मपि प्रतीयते । एकसारस्य अवयवविशेषस्थानसत्वाभावादित्याशयं मनसि निधायाह अब्द्रव्येति ।
अव्द्रव्यावयवाधिक्यजन्यस्वादुरसोपलब्धिर्य
-
अद्रव्यावयाधिक्यं यत्र यत्र प्रतीयते तत्रैव स्वा रसाधिकोपलब्धिरिति स्वादुरसवत्त्वं जलद्रव्यावच्छेदकमित्युक्तं, तश्चिन्त्यम् । पञ्चभूतात्मकं शरीरमिति तन्मध्ये अद्रव्याधिक्यश
भूरुहकुमार्यादि । तत्र जलाधिक्यद्रव्यमुपलभ्यते । तस्यावच्छेदकत्वं तिक्तरसवत्त्वम् । तस्मात्तत्पवनप्रकोपकारि भवति । तितरसवद्विषतरुफलसारं पवनप्रकोपनिवर्तकम् । यत्र जलवद्द्रव्याधिक्यं तत्पवनप्रकोप निवर्तकं स्वादुरसम् । तस्यावच्छेदकं तिक्तरसम, जलवद्द्व्यस्यावच्छेदकत्वाभावात् । जलद्रव्यावच्छेदकस्वादुरस पवनप्रकोपकारको भवति । जलवद्दयाधिकरूपेक्षुकाण्डस्वादुरसोऽपि पवनप्रकोपनिवर्तको भवति । इति तात्पर्ये गुणाभावात् किं तु पित्तप्रकोपनिवर्तकः । तस्माज्जलद्रव्यनिष्ठस्वादुरसः पवनप्रकोपनिवर्तको भवति इत्याशयवान् समाधत्ते - य इति ।
For Private And Personal Use Only