SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 आयुर्वेदसत्रे इन्द्रदेवता प्रार्थनं विधिः । वितिविरुद्धगतिसम्भवग्रहयोगकालवशात्क्षयस्सम्पद्यते। ३६ नवर्णबोधकयावत्सिरानालावृतप्रयुक्तद्रव्ययोगकरणं तदामयनिवर्तकम् । पितृदेवताप्रार्थनं भेषजम् । अषाढानक्षत्रधिगतिसम्भवग्रहयुक्तकालवशात् अश्मरी. रोगः प्रतिभासते। पफवर्णद्योतकयावरिसरानालावृतयावनिवर्तकद्रव्यं अश्म रीनिवर्तकम् । अग्देवताप्रार्थनं निवर्तकम् । अषाढानक्षत्रविगतिसम्भवग्रहयुक्तकालवशात् छर्दिरोगः . प्रपद्यते। ४२ बभवर्णद्योतकयावत्सिरानालावृत ओषधियोगकरण निव तकम् । विश्वेदेवाभिषेचनं निवर्तकम् । श्रोणानक्षत्रविरुद्धगतिसम्भवग्रहयुक्तकालसंयोगवशा दरुचिरोगः प्रपद्यते। मवर्णबोधकयावत्सिरानालाततदुपयुक्तद्रव्ययोगकरणं तदामयनिवर्तकम् । विष्णुदेवताप्रार्थनं तत्र भेषजम् ।। भविष्ठानक्षत्रविरुद्धगतिसम्भवग्रहसंयुक्तकालसंयोगव शात्पवनामयः प्रपद्यते । यरवोंशारणहेतुकतत्तत्सिरानालावृततत्सजातीयद्रव्यं तदामनिवर्तकम् । 1 अब्देवतेत्यादि-करणे निवर्सकं इत्यन्त कोशद्वयेऽप्यदृष्टं सन्दर्भवशादुदृतम्. हरयामयः. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy