________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रदश: प्रश्न:
301 mmmmmmmmm
अवर्णद्योतकयावत्सिरानालावृतनिवर्तकद्रव्यं मूर्नमय
भेषजम् । इन्द्रदेवताप्रार्थनं विधिः । स्वातीनक्षत्रविगतियोगजातग्रहयुक्तकालसंयोगवशात्
नेत्रामयः प्रपद्यते । टठवर्णबोधकयावसिरानालावृतद्रव्यं 1 मेत्रामयहारकम्। २३ वायुदेवताप्रार्थनं विधिः । শিহাৱানগৰিাখিলানযুককাৰকৰী:
प्रपद्यते। डढवर्णद्योतकसिरानालावृतौषधियोगकरणं निवर्तकम्। २६ इन्द्राग्निदेवताप्रार्थनं तत्तत्कर्मविपाककरणं भेषजम् । २७ अनुराधानक्षत्र विगतिजातग्रहयुक्तकालवशान्नासिका
मयः प्रपद्यते। णवर्णशापकयावत्सिरानालावृतयावाव्ययोगकरणं नासिकामयहारकम् ।
२९ मित्रदेवताप्रार्थनं निवर्तकम् । तथवर्णमापकयावत्सिरानालावृतौषधिकरणं नासिकाम
यहारकम्। मित्रदेवताप्रार्थनं निवर्तकम् । रोहिणीनक्षत्र विगतियोगजीतग्रहयुक्तकालवशान्मुखमिय
स्सम्पद्यते। दधवर्णवोधकयावत्सिरानालावृततत्तदुपयुक्तयोगकरणं
मुस्खामयनिवर्तकम् । । कर्णामय --Ad(. विचयनन्तरं रोहिणीत्यादिवाश्यं पठितं कोष
द्वयेऽपि दृश्यते.
For Private And Personal Use Only