SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 आयुर्वेदसूत्रे आश्लेषानक्षत्रविगतियोगग्रहयुक्तसमययोगात् पाण्ड्वामयः प्रवर्तते। क ख वर्णद्योतकयावत्सिरानालावृततत्तत्सजातीयद्रव्य योगकरणं पाण्डामयनिवर्तकम्। मखानक्षत्र विगतिजातग्रहयुक्तकालविशेषवशात् श्वासा मयः प्रपद्यते । ग घ वर्णद्योतकयावरिसरानालावृतयावदोषधयस्तन्निवर्तकाः। पितृदेवताराधनजपहोमा भेषजम् । फल्गुनीनक्षत्रात्मकविषमगतिजातसमयविशेषवशात्कासा मयस्सम्पद्यते । अ वर्णशापकयावत्सिरानालावृतोषधियोगकरणं कासा. मयनिवर्तकम् । अर्यमदेवताप्रार्थनं विधिः । फल्गुनीनक्षत्रविगतिजातग्रहयुक्तकालवशात्कुष्ठामयः प्रप द्यते । च छ वर्णद्योतकयावत्सिरानालावृतौषधियोगकरणं कुष्ठामयनिवर्तकम् । भगदेवताप्रार्थनं विधिः । हस्तोडुविगतिजातग्रहयुक्तं कालवशान्मेहामयो भासते। १६ ज झ वर्णद्योतकयावत्सिरानालावृतौषधयोगकरणं मेहामयनिवर्तकम् । सवितृदेवताप्रार्थनं भेषजम् । चित्तानक्षत्रविगतियोगजातग्रहयुक्तसमयविशेषवशान्म् जमयः सम्पद्यते। ५ 1देवतार्चनं नोक्तं वा? लेखकेन त्यक्तं वा? For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy