SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्दशः प्रश्नः 299 लवर्णबोधकयावत्सिरानालावृनौषधियोगकरणं अजर्णाि मयनिवर्तकम्। सोमदेवताप्रार्थनादिकं निवर्तकम् । आ नक्षत्रविगतियोगजातग्रहयुक्तकालसंयोगवशात मन्दानलरोगः प्रवर्तते । ए ऐ वर्णशापकयावत्सिरानालावृतयावनिवर्तकद्रव्यं मन्दानलभेषजम् । तत्तहरितनिवर्तकयावत्प्रायश्चित्तरूपरुद्रदेवताप्रार्थनं विधिः। इत्यायुर्वेदस्य चतुर्दशः प्रश्नः समातः. अथ पञ्चदशः प्रश्नः, पुनर्वसुविगतिजातग्रहयुक्तकालसंयोगवशात् विष्ची रोगः प्रवर्तते। ओ औ वर्णशापकयावत्सिराटतौषधियोगकरणं विषूची. रोगनिवर्तकम् । भदितिदेवताप्रार्थनं भेषजम् । . तिष्यनक्षत्र विगतिजातग्रहयुक्तसमयविशेषवशादरुचि- रोगस्सम्पद्यते। 1 अं वर्णद्योतकयावात्सरानालावृतयावन्निवर्तकद्रव्यं अरुच्यामयनिवर्तकम् । बृहस्पतिदेवताप्रार्थनं भेषजम् । 1 नक्षत्राणां वर्णयोगक्रमोऽत्र पूर्वप्रश्नात क्रमाद्भिद्यते । ६ For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy